________________ 108 गद्यसंग्रहः तदलमतिप्रसक्तानुप्रसक्त्या, द्राधीयती चर्चेयम् प्रकृतान्तरायकरिणीति न प्रतन्यते, इह त्वेतावतैव पुनः प्रयोजनम् वर्णपदपूर्वको व्यवहारो न भवतीति वाक्येन लोके व्यवहारात्तस्य चावयवावयविव्यवस्थानुपपत्तेर्निर्भागमेव तद्वाचकं निर्भागश्च तस्य वाच्योऽर्थइति, अवान्तरवाक्यमपि प्रयोगयोग्य व्यवहारकारणमिति तन्न निहते अविद्यावस्थेयं वर्तते, तत्रेयं व्यवहारवर्तनी यथादृश्यमानैवास्तु, विद्यायां सर्वमेवेदमसारमिति, पदेन वर्णेन वा व्यवहाराभावात्तस्य केवलस्याप्रयोगत्तत्स्वरूपमस्यामपि दशायां न वास्तवमिष्यते इति। तस्मादेकः क्रमविरहितः कल्पितासद्विभागो वाक्यस्फोटो जनयति मतिं तादृशीं स्वाभिधेये / वर्णास्त्वेते प्रकृतिलघवः कल्पनैकप्रतिष्ठाः तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः॥ स्फोटनिराकरणोपक्रमः अत्राभिधीयते, किमयमनुमानमहिम्ना स्फोटाऽभ्युपगमः प्रत्यक्षप्रतीतिबलवत्तया वा, न तावदनुमानतः स्फोटस्वरूपमुपपादयितुं पार्यते परिदृश्यमानविशिष्टानुपूर्वीकवर्णकलापकरणेनार्थप्रतीतेर्घटमानत्वात्। वर्णानां वाचकत्वस्य समर्थनम् : ननु व्यस्तसमस्तादिविकल्पैरुत्सादितं वर्णानां वाचकत्वम्, नैतद् दुर्विकल्पास्ते व्यस्तानां तावद्वाचकत्वं नेष्यते वर्णानां समस्ता एव ते वाचकाः। __ यत्तु तत्सामस्त्यं नास्ति क्रमभावित्वादिति तदसत्, क्रमभाविनापि समस्तानां कार्यकारिणामनेकशो दर्शनात्, यथा युगपद्भाविनःसमास्त्रयो ग्रावाण: एकामुखां घारयन्तो दृश्यन्ते तथा क्रमभाविनोऽपि समस्ता ग्रासा एकां तृप्तिमुत्पादयन्तो दृश्यन्ते, एकस्मिन्नपि हि ग्रासे हीयमाने न भवति तादृशी तृप्ति: अतः समस्ता एव ते ग्रासाः तृप्तेः कारणम्, न च समस्ता अपि ते ग्रासाः युगपत्प्रयोक्तुं शक्याः तथैकानुवाकग्रहणे संस्थानां क्रमभाविनीनामपि सामस्त्ये सति सामर्थ्यमेकया संस्थया विना तदामुखीकरणासम्भवात् एवं तावल्लोके सामस्त्यं क्रमधाविनां दृष्टम्, वेदेऽपि दर्शपूर्णमासाभ्यामितीतरेतरयोगशंसिना द्वन्द्वेन समर्पितसाहित्यानामानेयादियागानां पक्षद्वये प्रयोज्यत्वेन चापरिहार्यक्रमाणामेकाधिकारसम्पादकत्वं दृष्टम्, तथा ऐन्द्रवायवं गृह्णाति, आश्विनं गृह्णाति इति