Book Title: Gadyasangraha
Author(s): Badrinath Shukla, Jayant Mishra
Publisher: Sahitya Academy

View full book text
Previous | Next

Page 95
________________ योगसूत्रभाष्यात् 75 संस्कारान् साक्षात्कृत्य योगी पूर्वं जन्म जानाति ___ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् / / द्वौ खल्वमी संस्काराःस्मृतिक्लेशहेतवो वासनारूपाः विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृता:परिणामचेष्टानिरोधशक्तिजीवन धर्मवदपरिदृष्टाश्चितधर्माः। तेषुसंयमःसंस्कारसाक्षाक्रियायै समर्थः।नच देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम् / तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः / परत्राप्येवमेव संस्कारसाक्षात्करणात्परजातिसंवेदनम् / __अत्रेदमाख्यानं श्रूयते-भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत् / अथ भगवानावट्यस्तनुधरस्तमुवाच- 'दशसुमहासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता, देवमनुष्येषु पुनः पुनरुत्पद्यमानेन सुखदु:खयोः किमधिकमुपलब्धमिति।' भगवन्तमावट्यं जैगीषव्य उवाच'दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत्किंचिदनुभूतं तत्सर्वं दु:खमेव प्रत्यवैमि'। भगवानावट्य उवाच- 'यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च संतोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति।' भगवाजैगीषव्य उवाच-विषयसुखापेक्षयैवेदमनुत्तमं संतोषसुखमुक्तम्, कैवल्यापेक्षया दु:खमेव। बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणः। त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति / दु:खरूपस्तृष्णातन्तुः। तृष्णादुःखसंतांनापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति / / ___ चतुष्पदी खल्वियं कर्मजातिः-कृष्णा, शुक्लकृष्णा, शुक्लाऽशुक्लाकृष्णा चेति / तत्र कृष्णा दुरात्मनाम् / शुक्लकृष्णा बहिः साधनसाध्या, तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः / शुक्ला तपःस्वाध्यायध्यानवताम् / सा हि केवले मनस्यायत्तत्वाद बहिःसाधनाधीना नपरान्पीडयित्वा भवति ।अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति / तत्राशुक्लं योगिन एव फलसंन्यासादकृष्णं चानुपादानात् / इतरेषां तु भूतानां पूर्वमेव त्रिविधा इति / / __ मनो हि मन्तव्येनार्थेनोपरक्तम्। तत्स्वयंचविषयत्वाविषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसंबद्धम् / तदेतच्चित्तमेव द्रष्टदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नम्, विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते / तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222