SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ योगसूत्रभाष्यात् 75 संस्कारान् साक्षात्कृत्य योगी पूर्वं जन्म जानाति ___ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् / / द्वौ खल्वमी संस्काराःस्मृतिक्लेशहेतवो वासनारूपाः विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृता:परिणामचेष्टानिरोधशक्तिजीवन धर्मवदपरिदृष्टाश्चितधर्माः। तेषुसंयमःसंस्कारसाक्षाक्रियायै समर्थः।नच देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम् / तदित्थं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः / परत्राप्येवमेव संस्कारसाक्षात्करणात्परजातिसंवेदनम् / __अत्रेदमाख्यानं श्रूयते-भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत् / अथ भगवानावट्यस्तनुधरस्तमुवाच- 'दशसुमहासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता, देवमनुष्येषु पुनः पुनरुत्पद्यमानेन सुखदु:खयोः किमधिकमुपलब्धमिति।' भगवन्तमावट्यं जैगीषव्य उवाच'दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत्किंचिदनुभूतं तत्सर्वं दु:खमेव प्रत्यवैमि'। भगवानावट्य उवाच- 'यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च संतोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति।' भगवाजैगीषव्य उवाच-विषयसुखापेक्षयैवेदमनुत्तमं संतोषसुखमुक्तम्, कैवल्यापेक्षया दु:खमेव। बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणः। त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति / दु:खरूपस्तृष्णातन्तुः। तृष्णादुःखसंतांनापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति / / ___ चतुष्पदी खल्वियं कर्मजातिः-कृष्णा, शुक्लकृष्णा, शुक्लाऽशुक्लाकृष्णा चेति / तत्र कृष्णा दुरात्मनाम् / शुक्लकृष्णा बहिः साधनसाध्या, तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः / शुक्ला तपःस्वाध्यायध्यानवताम् / सा हि केवले मनस्यायत्तत्वाद बहिःसाधनाधीना नपरान्पीडयित्वा भवति ।अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति / तत्राशुक्लं योगिन एव फलसंन्यासादकृष्णं चानुपादानात् / इतरेषां तु भूतानां पूर्वमेव त्रिविधा इति / / __ मनो हि मन्तव्येनार्थेनोपरक्तम्। तत्स्वयंचविषयत्वाविषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसंबद्धम् / तदेतच्चित्तमेव द्रष्टदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नम्, विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते / तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy