________________ 74 गद्यसंग्रहः भूतोधातपरैव स्यान्न सत्यं भवेत्, पापमेव भवेत्। तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टतमं प्राप्नुयात्, तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् / स्तेयमशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणम् / तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति / ब्रह्मचर्य गुप्तेन्द्रियस्योपस्थस्य संयमः। विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः // 30 // वितर्कबाधने प्रतिपक्षभावनम् / यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्यवायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामीति / एवमुन्मार्गप्रवणवितर्क ज्वरेणातिदीसेन बाध्यमानस्तत्प्रतिपक्षान् भावयेत् / घोरेषु संसाराङ्गारेषुपच्यमानेन मया शरणमुपागतः सर्वभूतामयप्रदानेन योगधर्मः।सखल्वहं त्यक्त्वा वितर्कान् पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत् / यथा श्वावान्तावलेही तथा त्यक्तस्य पुनराददान इति / वितर्का हिंसादयःकृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रादुःखाज्ञानानन्तफला-इति प्रतिपक्षभावनम् / / तत्र हिंसा तावत्-कृतकारितानुमोदितेति त्रिधा / एकैका पुनस्त्रिधा-लोभेन मांसचर्मार्थेन, क्रोधनापकृतमनेनेति, मोहेन धर्मो मे भविष्यतीति / लोभक्रोधमोहाः पुनस्त्रिविधा मृदुमध्याधिमात्रा इति / एवं सप्तविंशतिभेदा भवन्ति हिंसायाः / मृदुमध्याधिमात्राः पुनस्त्रिविधाः-मृदुमृदुर्मध्यमृदुस्तीव्रमृदुरिति। तथा मृदुमध्यो मध्यमध्यस्तीवमध्य इति / तथा मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति / एवमेकाशीतिभेदा हिंसा भवति / सा पुनर्नियमविकल्पसमुच्च्यभेदादसंख्येया प्राणभृद्भेदस्यापरिसंख्येयत्वादिति। एवमनृतादिष्वपि योज्यम् / ते खल्वपि वितर्का:-दु:खाज्ञानानन्तफला इति प्रतिपक्षभावनम् / तथा च हिंसकस्तावत्प्रथमं वध्यस्य वीर्यमाक्षिपति ततश्च शस्त्रादिनिपातेन दुःखयति / ततो जीवितादपि मोचयति। ततो वीर्याक्षेपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्यं भवति। दुः खोत्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति। जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य, नियतविपाकवेदनीयत्वात्कथंचिदेवोच्छसिति। यदिच कथंचित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तो भवेदल्पायुरिति / एवमनृतादिष्वपि योज्यं यथासंभवम् एवम् वितर्काणां चामुमेवानुगतं विपाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत / /