SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ योगसूत्रभाष्यात् जगत्सर्गाद्यवर्तमाने प्रेक्षावत्प्रवृत्तिपूर्वकत्वमपि घ्यावर्तयतः / न ह्यवाप्तसकलेप्सितस्य भगवतो जगत् सृजत:किमप्यभिलषितम्भवति।नापि कारुण्यादस्य सर्गे प्रवृत्तिः, प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दु:खाभावेन कस्य प्रहाणेच्छा कारुण्यम् ? सर्गोत्तरकालं दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयत्वं दूषणम्,-कारुण्येन सृष्टिः सृष्टयां च कारुण्यमिति। अपि चकरुणया प्रेरित ईश्वरःसुखिन एव जन्तून् सृजेन्न विचित्रान् / कर्मवैचित्र्याद्वैचित्र्यम् इति चेत् ? कृतमस्य प्रेक्षावत: कर्माधिष्ठान, तदनधिष्ठानमात्रादेवाचेतनस्यापि कर्मणः प्रवृत्युपपत्तेस्तत्कार्यशरीरेन्द्रियविषयानुत्पत्तौ दुःखानुत्पत्तेरपि सुकरत्वात् / प्रकृतेस्त्वचेतनायाः प्रवृत्तेर्न स्वार्थानुग्रहो न वा कारुण्यम्प्रयोजकमिति नोक्तदोषप्रसङ्गावतारः। पारार्थ्यमात्रन्तु प्रयोजकमुपपद्यते / तस्मात् सुष्टक्तम्'वत्सविवृद्धिनिमित्तम्' इति / / 57 // योगसूत्रभाष्यात् योगनिष्पत्तेः उपायः अभ्यासवैराग्याभ्यां तन्निरोधः // 12 // चित्नदीनामुभयतो वाहिनी / वहति कल्याणाय वहति पापाय च / या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा, संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा / तत्र वैराग्येण विषयस्रोतःखिलीक्रियते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः // 12 // अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः। तत्राऽहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः / उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते, तदवदातरूपकरणायैवोपादीयन्ते। तथा चोक्तम् “स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस्तामेवावदातरूपामहिंसां करोति।" सत्यं यथार्थे वाङ्मनसे / यथादृष्टं यथानुमितं यथाश्रुतं वाङ्मनश्च। परत्र स्वबोधसंक्रान्तये वागुक्ता सा यदि न वाञ्छिता भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेदिति। एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय। यदि चैवमप्यभिधीयमाना
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy