________________ गद्यसंग्रहः व्यवस्थाप्य, दीर्घकालादरनैरन्तर्यसत्कारसेविताद् भावनामयाद् विज्ञानादिति / तथा च वक्ष्यति एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् / अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् // इति // (कारिका, 64) // 2 // अचेतनाऽपि प्रकृतिःपुंसो मोक्षाय प्रवर्तते वत्सस्य जीवनाय गोः पय इव। सर्गः महादादिभूम्यन्तः प्रकृत्यैव कृतो नेश्वरेण, न ब्रह्मोपादानो, नाप्यकारणः। अकारणत्वे ह्यत्यन्ताभावोऽत्यन्तभावो वा स्यात् / न ब्रह्मोपादानः, चितिशक्तेरपरिणामात् / नेश्वराधिष्ठितप्रकृतिकृतो, निर्व्यापारस्याधिष्ठातृत्वासम्भवात् / न हि निर्व्यापारस्तक्षा वास्याद्यधितिष्ठति // ननु प्रकृतिकृतश्चेत्, तस्या नित्यायाः प्रवृत्तिशीलाया अनुपरमात् सदैव सर्गः स्यादिति न कश्चिन्मुच्येतेत्यत् आह-"प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भ" इति / पथ्योदनकाम ओदनाय पाके प्रवृत्तः ओदनसिद्धौ निवर्तते, एवं प्रत्येकम्पुरुषान् मोचयितुम्प्रवृत्ता प्रकृतिर्यं पुरुषम्मोचयति तम्प्रति पुनर्न प्रवर्ततेतदिदमाह-"स्वार्थ इव" स्वार्थे यथा तथा परार्थे आरम्भ इत्यर्थः / / 56 // स्यादैतत्-"स्वार्थं परार्थं वा चेतनः प्रवर्तते / न च प्रकृतिरचेतनैवं भवितुमर्हति तस्मादस्ति प्रकृतेरधिष्ठाता चेतनः।नचक्षेत्रज्ञाश्चेतना अपि प्रकृतिमधिष्ठातुमर्हन्ति, तेषां प्रकृतिस्वरूपानभिज्ञत्वात्, तस्मादस्ति सर्वार्थदर्शी प्रकृतेरधिष्ठाता, स चेश्वर-इत्यत आह वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य / पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य // 57 // 'वत्सविवृद्धिनिमित्तम्' इति। दृष्टमचेतनमपि प्रयोजनम्प्रति प्रवर्त्तमानम्, यथा वत्सविवृद्ध्यर्थं क्षीरमचेतनं प्रवर्तते / एवम्प्रकृतिरचेतनाऽपि पुरुषविमोक्षणाय प्रवर्तिष्यते। न च क्षीरप्रवृत्तेरपीश्वराधिष्ठाननिबन्धनत्वेन साध्यत्वान्न साध्यव्यभिचार इति,साम्प्रतम् / प्रेक्षावतः प्रवृत्तेः स्वार्थकारुण्याभ्यां व्याप्तत्वात् / ते चं