________________ सांख्यतत्त्वकौमुदीतः 71 आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते / / इति अत एव च श्रुतिः- 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः। परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति' इति (महानारायण, 10/5) तथा 'कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमीहमानाः। तथा परे ऋषयो ये मनीषिणः परं कर्मभ्योऽमृततत्वमानशुः' इति च // प्रकृतिपुरुषयोः विवेकज्ञानादेव दुःखानामेकान्ततो निवृत्तिः सम्भवति नान्यथा तदैतत् सर्वमभिप्रेत्याह- 'तद्विपरीतः श्रेयान्, व्यक्ताव्यक्तज्ञविज्ञानात्' इति / तस्मात् / आनुश्रविकाद् दु:खापघातकोषायातसोमपानादेरविशुद्धाद् (अनित्यसातिशयफलात्) विपरीतः विशुद्धः हिंसादिसङ्कराभावात्, नित्यसातिशयफलः, असकृत् पुनरावृत्तिश्रुतेः / न च कार्यत्वेनानित्यता फलस्य युक्ता भावरूपस्य कार्यस्य तथाभावात्, दुःखप्रध्वंसनस्य तु कार्यस्यापि तद्वैपरीत्यात् / न च दुःखान्तरोत्पादरूपकारणाप्रवृत्तौ कार्यस्यानुत्पादात् विवेकज्ञानोपजननपर्यन्तत्वाच्च कारणप्रवृत्तेः। एतच्चोपरिष्टादुपपादयिष्यते // अक्षरार्थस्तु-तस्मात् (आनुश्रविकाद् दुःकापघातकाद् हेतोः) विपरीतः (सत्त्वपुरुषान्यताप्रत्ययः साक्षात्कारो) दुःखापघातको हेतुः, अत एव श्रेयान् / आनुश्रविको हि वेदविहितत्वाद् मात्रया दु:खापघातकत्वाच्च प्रशस्यः। सत्त्वपुरुषान्यताप्रत्ययोऽपि प्रशस्यः। तदनयोः प्रशस्ययोर्मध्ये सत्त्वपुरुषान्यताप्रत्ययः श्रेयान् / उक्तविवेकज्ञानस्योपयोगः कुतः पुनरस्योत्पत्तिरित्यत आह-"व्यक्ताव्यक्तज्ञविज्ञानात्" इति / व्यक्तञ्च अव्यक्तञ्च ज्ञश्च व्यक्ताव्यक्तज्ञाः, तेषां विज्ञानम् विवेके न ज्ञानम्, व्यक्ताव्यक्तज्ञविज्ञानम् / व्यक्तज्ञानपूर्वकमव्यक्तस्य तत्कारणस्य ज्ञानम्, तयोश्च पारार्थेनात्मा परो ज्ञायते, इति ज्ञानक्रमेणाभिधानम् / एतदुक्तं भवतिश्रुतिस्मृतीतिहासपुराणेभ्यो व्यक्तादीन् विवेकेन श्रुत्वा, शास्त्रयुक्त्या च