SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 70 गद्यसंग्रहः आनुश्रविकोऽपि कर्मकलापो दृष्टेन तुल्यो वर्तते, ऐकान्तिकात्यन्तिकदु:खप्रतीकारानुपायत्वस्योभयत्रापि तुल्यत्वात् / __यद्यपि च 'आनुश्रविकः' इति सामान्याभिधानम्, तथाऽपि कर्मकलापाभिप्रायं द्रष्टव्यम्, विवेकज्ञानस्याप्यानुश्रविकत्वात् / तथा च श्रूयते- 'आत्मा वाऽरे ज्ञातव्यः प्रकृतितो विवेक्तव्यः' (बृहदारण्यक 2/4/5), न स पुनरावर्तते न स पुनरावर्तते' (छान्दोग्य 8/15) इति / / अस्यां प्रतिज्ञायां हे तुमाह- ‘स ह्यविशुद्धिक्षयातिशययुक्तः' इति। 'अविशुद्धिः' सोमादियागस्य पशुबीजादिवधसाधनता / यथाऽऽह स्म भगवान् पञ्चशिखाचार्यः- 'स्वल्पसकरः सपरिहारः सप्रत्यवमर्षः' इति। 'स्वल्पसङ्करः' ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य स्वल्पेन पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण सङ्करः / 'सपरिहारः' कियताऽपि प्रायश्चित्तेन परिहर्तुं शक्यः। अथ च प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपाकसमये स पच्यते। (1) तथाऽपि यावदसावनघं सूते तावत् प्रत्यवमर्षेण सहिष्णुतया सह वर्तते इति 'सप्रत्यवमर्षः' / मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपसादितां दु:खवहिनकणिकाम् / न च- ‘मा हिंस्यात् सर्वा भूतानि' इति सामान्यशास्त्रं विशेषशास्त्रेण 'अग्निषोमीयं पशुमालभेत' इत्यनेन बाध्यते-इति युक्तम् / विरोधाभावात् / विरोधे हि बलीयसा दुर्बल बाध्यते। न चेहास्ति कश्चिद्विरोधः, भिन्नविषयत्वात् / तथाहि –'मा हिंस्याद्' इति निषेधेन हिंसाया अनर्थहेतुभावोज्ञाप्यते, न त्वक्रत्वर्थत्वमपि, "अग्नीषोमीयं पशुनालभेत" इत्यनेन वाक्येन च पशुहिंसायाः क्रत्वर्थत्वमुच्यते, नानर्थहेतुत्वाभावः, तथा सति वाक्यभेदप्रसङ्गात् / न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिद्विरोधोऽस्ति / हिंसा हि पुरुषस्य दोषमावक्ष्यति, क्रतोश्चोपकरिष्यतीति / क्षयातिशयौ च फलगतावप्युपाये उपचरितौ / क्षयित्वं च स्वर्गादेः सत्त्वे सति कार्यत्वादनुमितम् / ज्योतिष्टोमादयः स्वर्गमात्रस्य साधनम्, वाजपेयादयस्तु स्वाराज्यस्येत्यतिशययुक्तत्वम्। परसम्पदुत्कर्षो हि हीनसम्पदं पुरुषं दुःखाकरोति। 'अपाम सोममृमता अभूय' इति चामृतत्वाभिधानम् चिरस्थेमानमुपलक्षयति। यदाहुः
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy