SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सांख्यतत्त्वकौमुदीतः नीतिशास्त्राभ्यासकुशलतानिरत्ययस्थानाध्यासनादिः प्रतीकारहेतुरीषत्करः। तथाऽऽधिदैविकस्यापि मणिमन्त्रौषधाधुपयोगः सुकरः प्रतीकारोपाय इति / / __ निराकरोति–'न' इति। कुतः? 'एकान्तात्यन्ततोऽभावात्' / एकान्तो दुःखनिवृत्तेरवश्यम्भावः, अत्यन्तो निवृत्तस्य दु:खस्य पुनरनुत्पादः, तयोरेकान्तात्यन्तयोरभाव एकान्तात्यन्ततोऽभावः / षष्ठी स्थाने सार्वविभक्तिकस्तसिः। एतदुक्तं भवति यथाविधिरसायनादिकामिनीनीतिशास्त्राभ्यासमन्त्राद्युपयोगेऽपि तस्य तस्याध्यात्मिकादेर्दु:खस्य निवृत्तेरदर्शनाद् अनैकान्तिकत्वम्, निवृत्तस्यापि पनरुत्पत्तिदर्शनाद अनात्यन्तिकत्वम्, इति सुकरोऽपि ऐकान्तिकात्यन्तिकदु:खनिवृत्तेर्न दृष्ट उपाय इति नापार्था जिज्ञासेत्यर्थः। वेददृष्टादुपायादपि नैकान्तो निवृत्तिः दुःखानाम् स्यादेतत् ।मा भूदृष्ट उपायः, वैदिकस्तु ज्योतिष्टोमादिः सहस्रसंवत्सरपर्यन्तः कर्मकलापस्तापत्रयमेकान्तमत्यन्तञ्चापनेष्यति। श्रुतिश्च-"स्वर्गकामो यजेत" इति // स्वर्गश्च यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् / अभिलाषोपनीतं च तत् सुखं स्वः पदास्पदम् // इति // (तन्त्रवार्तिकम्) दुःखविरोधी सुखविशेषश्च स्वर्गः। स च स्वसत्तया समूलघातमपहन्ति दुःखम् / न चैष क्षयी / तथा हि श्रूयते-"अपामसोमममृता अभूम" इति (अथर्वशिरस 3) तत्क्षये कुतोऽस्यामृतत्वसम्भवः ? तस्माद्वैदिकस्योपायस्य तापत्रयप्रतीकारहेतोर्मुहूर्तयामाहोरात्रमाससंवत्सरनिर्वर्तनीयस्यानेकजन्मपरम्परायास सम्पादनीया विवेकज्ञानाद् ईषत्करत्वात् पुनरपि व्यर्था जिज्ञासा इत्याशक्याह दृष्टवदानुश्रविकः, स ह्यविशुद्धिक्षयातिशययुक्तः / तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् // 2 // 'दृष्ट-' इति। गुरुपाठादनुश्रूयते इत्यनुश्रवो वेदः / एतदुक्तं भवति- "श्रूयत एव परं न केनापि क्रियते" इति / तत्र भव आनुश्रविकः / तत्र प्राप्तो ज्ञात इति यावत्।
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy