SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 68 गद्यसंग्रहः परीक्षकः' इति प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत / स चैषां प्रतिपित्सितोऽर्थो यो ज्ञातः सन् परमपुरुषार्थाय कल्पते / एवं हि शास्त्रविषयो न जिज्ञास्येत, यदि दुःखं नाम जगति न स्यात्, सद् वा न जिहासितम्, जिहासितं वा अशक्यसमुच्छेदम् / अशक्यसमुच्छेदता च द्वेधादुःखस्य नित्यत्वात्, तदुच्छेदोपायापरिज्ञानाद्वा। शक्यसमुच्छेदत्वेऽपि च शास्त्रविषयस्य ज्ञानस्यानुपायत्वाद्वा,सुकरस्योपायान्तरस्य सद्भावाद्वा / तत्र न तावद् दुखं नास्ति, नाप्यजिहासितम्' इत्युक्तम्-'दु:खत्रयाभिघाताद्' इति / दुःखानां त्रयं दुःखत्रयम् / __ तत् खलु आध्यात्मिकम्, आधिभौतिकम्,आधिदैविकञ्च इति / तत्राध्यात्मिकं द्विविधम्-शारीरं मानसं च / शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम्, मानसं कामक्रोधलोभमोह भयेाविषादविषयविशेषादर्शननिबन्धनम्। सर्वञ्चैतदान्तरिकोपायसाध्यत्वादाध्यात्मिकं दुःखम्। बाह्योपायसाध्यं दु:खं द्वधाआधिभौतिकम्, आधिदैविकञ्च। तत्राधिभौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरनिमित्तम्, आधिदैविकं तु यक्षराक्षसविनायकग्रहाद्यावेशनिबन्धनम् / तदेतत् प्रत्यात्मवेदनीयं दुःखं रजः परिणामभेदो न शक्यते प्रत्याख्यातुम् / तद् अनेन दुखत्रयेणान्त:करणवर्तिना चेतनाशक्तेः प्रतिकूलवेदनीयतयाऽभिसम्बन्धोऽभिघात इति / एतावता प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः / लोकदृष्टोपायात् दुःखं नैकान्ततो निवर्तते अयमर्थ:-अस्तु तर्हि दुःखत्रयम्, जिहासितं च तद् भवतु, भवतु च तच्छक्यहानम्, सहतां च शास्त्रगम्य उपायस्तद् उच्छेत्तुम् / तथाऽप्यत्रप्रेक्षावतां जिज्ञासा न युक्ता, दृष्टस्यैवोपायस्य तदुच्छेदकस्य सुकरस्य विद्यमानत्वात्, तत्त्वज्ञानस्य तु अनेकजन्माभ्यासपरम्परायाससाध्यतयाऽतिदुष्करत्वात् / तथा च लौकिकानामाभाणकः अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् // इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् // इति // सन्ति चोपायाः शतशः शारीरदुःखप्रतीकारायेषत्करा भिषजां वरैरुपदिष्टाः / मानसस्यापि सन्तापस्य प्रतीकाराय मनोज्ञस्त्रीपानभोजनविलेपन वस्त्रालङ्कारादिविषयसम्प्राप्तिरुपायः सुकरः। एवमाधिभौतिकस्यापि दुःखस्य
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy