________________ न्यायवार्तिकात् ___67 धर्मसाधनपरित्यागेन अनुत्पन्नयोर्धर्मादधर्मयोरनुत्पादेन उत्पन्नयोश्चोपभोगात् प्रश्रयेणेति / पुरुषा रागादिमन्तो वीतरागाश्च / तत्र रागोविषयाभिष्वङ्गलक्षणः स एषामस्ति ते रागादिमन्तः / वैराग्यं पुनर्भोगानभिष्वङ्गलक्षणं तद्येषामस्ति ते वीतरागाः / प्रवृत्तेद्वैविध्यं पुरुषभेदानुविधानात् / तेषां पुरुषाणां प्रवृत्तयस्ताः पुरुषभेदमनुविधीयमाना उभयरूपा भवन्ति / वीतरागप्रवृत्तिरेकधा। तत्र या वीतरागाणां प्रवृत्तिः सा खल्वेकरूपा अनिष्टप्रतिषेधार्था अनिष्टं हास्याम इत्येव ते प्रवर्तन्ते / न पुनरेषां क्वचिदभिष्वङ्गोऽस्ति / __कः पुनरयं संसारः ? दु:खादीनां कार्यकारणभावः / स चानादिः / पूर्वापरकालानियमात् / न च शक्यं वक्तुं पूर्वं दुःखादयः पश्चान्मिथ्या-ज्ञानोत्पत्तिरिति, पूर्वं वा मिथ्याज्ञानं पश्चाद् दुःखादय इति न शक्यं वक्तुमिति / यदा तु तत्त्वज्ञानान्मिथ्याज्ञानमपैति / कथमपायः ? समानविषये तयोर्विरोधात् / यस्मान्मिथ्याज्ञानं तत्त्वज्ञानं च एकस्मिन् विषये विरुद्ध्येते, वस्तुनो द्वैरूप्यासम्भवात् / न ह्येकं वस्तु द्विरूपं भवति। तस्मान्मिथ्याज्ञानं तत्वज्ञानेन निवर्त्यत इति / कथं पुनः पूर्वोत्पत्रं मिथ्याज्ञानं पश्चादुत्पद्यमानेन तत्त्वज्ञानेन निवर्त्यते ? मिथ्याज्ञानस्याऽसहायत्वात् मिथ्याज्ञानमसहायमतो निवर्त्यते / सम्यग्ज्ञानस्य च विषयःसहायी भवति / कस्मात् / तथात्वेनावस्थानात्, तथाभूतोऽसौ विषयो तथा तत्र तत्त्वज्ञानमिति / प्रमाणान्तरानुग्रहाच्च, आगमानुमानादिप्रमाणं तत्त्वज्ञानस्य सहायो भवति / यदा ह्यनुमानागमयोः प्रतिसंहितयोर्विषयं भावयति समाहितोऽनन्यमनाश्चिन्तयति ततोऽस्य विपच्यमाने ध्याने विविक्तायां ध्यानभावनायां तस्मिन्नर्थे तत्त्वप्रतिबोधि ज्ञानं प्रत्यक्षमुत्पद्यत इति / सोऽयमागमानुमानप्रत्यक्षाणां विषयं प्रतिपद्यमानस्तत्त्वमेतदिति प्रतिपद्यते / तत्त्वप्रतिपत्तेरस्य मिथ्याज्ञानं निवर्तत इति / सांख्यतत्त्वकौमुदीतः जिज्ञासितं ब्रुवन्नेव लोके आद्रियते, जिज्ञासितं दुःख त्रयाभिधातोपायं ब्रुवतः सांख्याचार्यस्य वचो नूनं श्रोतव्यम् इह खलु प्रतिपित्सितमर्थं प्रतिपादयन् प्रतिपादयिताऽवधेयवचनो भवति प्रेक्षावताम् / अप्रतिपित्सितमर्थं तु प्रतिपादयन् 'नायं लौकिको नापि