SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ गद्यसंग्रहः अमृतत्वमानशुः / परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति / वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् / तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय / अथ ब्राह्मणानि - "वयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचर्याचार्यकुलवासीति तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्वे एवैते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति / एतमेव प्रव्राजिनो लोकमभीप्सन्तः प्रव्रजन्तीति / अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तथाक्रतुर्भवति यथाक्रतुर्भवति तथा तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते" इति कर्मभिःसंसरणमुक्त्वा प्रकृतमन्यदुपदिशन्ति इतिनु कामयमानोऽथाकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्येतीति / तत्र यदुक्तमृणानुबन्धादपवर्गाभाव इत्येतदयुक्तमिति / 'ये चत्वार : पथयो देवयाना' इति च चातुराश्रम्यश्रुतेरैकाश्रम्यानुपपत्तिः // 60 // न्यायवार्तिकात् दुःखं मुख्यगौणभेदादेकविंशतिप्रकारः संसारोऽनादिः तत्त्वज्ञानेन आत्मनो मूलस्य मिथ्याज्ञानस्य निवृत्तौ निवर्तते। पुरुषः पुनः चतुर्धा विद्यते प्रतिपन्नोऽप्रतिपन्नः सन्दिग्धो विपर्यस्तश्चेति। तत्र प्रतिपन्नः प्रतिपादयिता। इतरे सापेक्षाः सन्तः प्रतिपाद्याः। ते यदेन्द्रियार्थसन्निकर्षमपेक्षन्ते तदा प्रत्यक्षेण यदा लिङ्गदर्शनस्मृत्याद्यपेक्षन्ते तदानुमानेन यदा पुनरुपदेशमपेक्षन्ते तदा शास्त्रं प्रर्वतते श्रेयः पुनः सुखमहितनिवृत्तिश्च। तच्छ्रेयो भिद्यमानं द्वेधा व्यवतिष्ठते। दृष्टादृष्टभेदेन। दृष्टं सुखमदृष्टमहितनिवृत्तिः। अहितनिवृत्तिरप्यात्यन्तिकी अनात्यन्तिकी च। अनात्यन्तिकी कण्टकादेर्दुःखसाधनस्य परिहारेण आत्यन्तिकी पुनरेकविंशतिप्रभेदभिन्नदु:खहान्या। एकविंशतिप्रभेदभिन्नं पुनर्दुःखं शरीरं षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः सुखं दुःखं चेति। शरीरं दु:खायतनत्वाद् दुःखम्। इन्द्रियाणि विषया बुद्धयश्च तत्साधनभावात् / सुखं दुःखानुषङ्गात्। दुःखं स्वरूपत इति / तस्य हानिर्धर्मा
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy