________________ न्यायदर्शने वात्स्यायनभाष्यात् 65 वादी उपदेशार्थेन प्रयुक्त उपदिशति / न खलु वै नर्तकोऽन्धेषु प्रवर्त्तते न गायको बधिरेष्विति / उपदिष्टार्थविज्ञानं चोपदेश-विषयः / यश्चोपदिष्टमर्थं विजानाति तं प्रत्युपदेशः क्रियते न चैतदस्ति जायमानकुमारक इति / गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं कर्माभिवदति / यच्च मन्त्रब्राह्मणं कर्माभिवदति तत्पत्नीसम्बन्धादिना गार्हस्थ्यलिङ्गेनोपपन्नं तस्माद् गृहस्थोऽयं जायमानोऽभिधीयते इति / ___ अर्थित्वस्य चाविपरिणामे जरामर्यवादोपपत्तिः।। यावच्चास्य फलेनार्थित्वं न विपरिणमते न निवर्तते तावदनेन कर्मानुष्ठेयमित्युपपद्यते जरामर्यवादस्तं प्रतीति / जरया ह वेत्यायुषस्तुरीयस्य चतुर्थस्य प्रवज्यायुक्तस्य वचनं जरया ह वा एष एतस्माद्विमुच्यते इति ।आयुषस्तुरीयं चतुर्थं प्रव्रज्यायुक्तं जरेत्युच्यते / तत्र हि प्रव्रज्या विधीयते अत्यन्तजरासंयोगे जरया ह वेत्यनर्थकम् / अशक्तो विमुच्यते' इत्येतदपि नोपपद्यते स्वयमशक्तस्य बाह्यां शक्तिमाह / 'अन्तेवासी वा जुहुयाद् ब्रह्मणा स परिक्रीतः, क्षीरहोता वा जुहुयाद्धनेन स परिक्रीत' इति / अथापि विहितं वानूद्येत कामाद्वार्थः परिकल्प्येत? विहितानुवचनं न्यायमिति। ऋणवानिवास्वतन्त्रो गृहस्थः कर्मसु प्रवर्तते इत्युपपन्नं वाक्यस्य सामर्थ्यम् / फलस्य हि साधनानि प्रयत्नविषयो न फलं, तानि सम्पन्नानि फलाय कल्पन्ते / विहितंच जायमानम् / विधीयते च जायमानं तेन यः सम्बद्ध्यते सोऽयं जायमान इति / प्रत्यक्षविधानाभावादिति चेद् ? न प्रतिषेधस्यापि प्रत्यक्षाभिधानाभावादिति / प्रत्यक्षतो विधीयते गार्हस्थ्यं ब्राह्मणेन, यदि चाश्रमान्तरमभविष्यत्तदपि व्यधास्यत् प्रत्यक्षतः, प्रत्यक्षविधानाभावान्नास्त्याश्रमान्तरमिति / न, प्रतिषेधस्यापि प्रत्यक्षतो विधानाभावात्।न,प्रतिषेधोऽपिवै ब्राह्मणेन प्रत्यक्षतो विधीयते नसन्त्याश्रमान्तराणि एक एव गृहस्थाश्रम इंति प्रतिषेधस्य प्रत्यक्षतोऽश्रवणादयुक्तमेतदिति / __ अधिकाराच्च विधानं विद्यान्तरवत् / यथा शास्त्रान्तराणि स्वे स्वेऽधिकारे प्रत्यक्षतो विधायकानि नार्थान्तराभावाद् एवमिदं ब्राह्मणं गृहस्थशास्त्रं स्वेऽधिकारे प्रत्यक्षतो विधायकं नाश्रमान्तराणामभावादिति / ऋग्ब्राह्मणं चापवर्गाभिधाय्यभिधीयते / ऋचश्च ब्राह्मणानि चापवर्गाभिवादीनि भवन्ति / ऋचश्च तावत् ... कर्मभिर्मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमिच्छमानाः / अथापरे ऋषयो मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः / न कर्मणा न प्रजया धनेन त्यागेनैके