SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 76 गद्यसंग्रहः चेतनमित्याहुः / अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति / अनुकम्पनीयास्ते / कस्माद् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति ।समाधिप्रज्ञायां प्रज्ञेयोऽर्थःप्रतिबिम्बीभूतस्तस्यालम्बनीभूतत्वादन्यः / स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्यत। तस्मात्प्रतिबिम्बोभूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति / एवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात् त्रयमप्येत्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुष इति / संसारबीजक्षये धर्ममेधः समाधिर्जायते, तं प्राप्तस्य योगिनो ज्ञानस्य अनन्तो विस्तारो भवति, किमपि तस्य अज्ञातं नावशिष्यते। प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेधः समाधिः / यदाऽयं ब्राह्मणः प्रसंख्यानेऽप्यकुसीदः ततोऽपि न किञ्चित् प्रार्थयते, तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते, तदास्य धर्ममेधो नाम समाधिर्भवति // ततः क्लेशकर्मनिवृत्तिः // तल्लाभादविद्यादयः क्लेशाः समूलकाषं कर्षिता भवन्ति / कुशला कुशलाश्च कर्माशयाः समूलघातं हता भवन्ति / क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति कस्मात् / यस्माद् विपर्ययो भवस्य कारणम् / न हि क्षीणविपयर्य्ययः कश्चित् केनचित् क्वचिच्च जातो दृश्यत इति // तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ञेयमल्पम् // सर्वैः श्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति / आवरकेण तमसाभिभूतमावृतज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थं भवति। तत्र यदा सर्वैरावरणमलैरपगतममलं भवति, तदा भवत्यस्यानन्त्यम्। ज्ञानस्यानन्त्याज्ज्ञेयमल्पं सम्पद्यते, यथाकाशे खद्योतः / यथेदमुक्तम् - अन्धो मणिमविध्यत् तमनगुलिरावयेत् / / अग्रीवस्तं प्रत्यमुञ्चत्तमजिस्वोऽभ्यपूजयत् इति / ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् //
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy