Book Title: Epigraphia Indica Vol 23
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
100
EPIGRAPHIA INDICA.
[Vol. XXIII.
8 Hari-prabhu(bhri)tayo vithy-adhikaraṇañ-cha vijñāpayanti [1] pūjyam-Mahārāja.
Vijayasönöna vayam-abhyarthitā ichchheha(ya)m-ēta[de]-vithi-samva(mba)ddha· Vēttragartta-grāmē yushmabhyo ya9 thá-nyaya(yē)n=Õpakriy=ashtau kulyavāpān māta-pittror=ātmanas-cha puny
abhivsiddhaye kalpantara-sthiyinyā pravřittyä puttra-pauttr-ānvaya-bhogyatvēna
Kaundinya-sagottraya 10 Vā(Bū)hvpicha-Vatsasvāmin(nő) pañcha-maha-yajña-pravarttanāya pratipāva(da)yi
tum=iti [l *) yato=småbhir-asy=ābhyartha na*]y=āvadhțitam=asyöshö(aishō)=nukramah
ubhaya-loka-vijigishu[bhi)(bhiḥ) 11 [s]dhubhih kriyamana-punya-skandhēshu sri-Param.(ma)bhattāraka-pa(pā)dänām
dharmma-shad-bhāgo cha yos-smākam=api pratipālayatām kirtti-éréyobhyām
yogaḥ [1] uktañ=cha [1] Yaḥ kriyām dharmma-sam 12 yuktām manasūpy=abhinandati [1] [va*]rddhatē ba yath-ēsht-éva sukla
paksha iv=oqurāt [ll 3*] tat=sampadyatām=asy=ābhiprāya ity=asman(d)-vāra
ksitair=anēna dattaka-dinārā[n*] vithyām samvibhajy=āsman(d)-Vēttra13 gartta-grāmē=shțābhyaḥ kulyavāpēbhyo yatb-ochitam dānam ta[d]-vīthi-samu
daya ēva pranăryya vodhavyam=ity=avachūrạy=&shtau kulyavāpå Mahārāja
Vijayasēnasya dattöh(dattāḥ) 14 ...pie rājñ=ūsmai Kaundinya-sagötträya Vä(Bā)hvpicha-Vatsasvāminē pañcha
mahi-yajña-pravarttaniya tämra-pra(pa)ttēna pratipădita' atha cha c h
aishūiin chaturshu diksbu simā bhavanti pü15 (ryvasyārdi)gi Godhagrima-simā dakshinyam(nagyim) Godhagrāmā(ma) [@]
va uttarasy Vatavallak-agrahāra-simā paschimasyanmayar) disi arddhēna Āmragarttikā-simă kilakās-ch=ättra kama[l-a)
Reverse. 16 ksha-mal-arkitä(tās=)chaturshu dikshu nyastā bhavanty=ēvam=ēshăm krita
sim-ārkānām=asya brāhmaṇasya pañcha-mabā-yajña-pravarttanēn=opabhuñjānasya
na 17 kēnachid=ētad-vansajēn10-ânyatamēna väsvalpapy(svalp=āpy)=āvā(bā)dhả hasta
prakshēpā vā kļā]ryyaḥ [1] ēvam=avadhritē yo=tha karoti sa vadhyaḥ
pañchabhir-mma18 häpätaksih B-opapātakaih samyuktah syäd-apicha [I] N-Asya dēva na
pitaro haviḥ pindam samāpnuyuh [ 1*) (chhi]nna-mastaka-vat-tālaḥ apra
1 Read pujya[Correct reading seems to be sasty-{T}aho-nukramah-Ed.)
[Intended reading is dharmma-shad-bhag-opachayös; pa in the last word has apparently been inadver. tently omitted by the scribe.--Ed.)
"On the plate the reading seems to be yadh-ishfe cha. But the reading yath-ishfar cha may have been Intended.-Ed.!
. Read pranayya. .Not more than three letters are missing. Probable restoration anën-dpi.
Read pratipuditablatha. • This cha is superfluous and should be omitted from text. • Read chatur-dikahw or chataapishu dikalne. 10 Read vamajas.

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436