Book Title: Epigraphia Indica Vol 23
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 267
________________ 202 EPIGRAPHIA INDIOA. [VOL. XXIII. 16 yitavy=ēty=ājñā svayamuktan-cha dharmma-sastrē [*] Bahubhir-yvasudhā datta 17 rājabhi[h*] Sagar-idibhish 1] yasya yasya yadā bhūmiḥ tamiseta)sya tasya tada 18 phalam(m) [i*l) likhittam(tam) mahasandhivigrabika-Nārāyaṇöna 19 tapittaṁ(tam) mahattara-Vidő[ba]svémin[a] | sanhvva(va)t 200 60 Kārtti di 30 B.-Plate of Somadatta ; the year 15. TEXT. Obverse. 1 Omi svasti jaya-skandhāvarād-Amratakshaka-vasakāt parama-daivatadhidaivata-sri2 Parasmajbhattāraka-păd-ānudhyāto mahāva(ba)lädhikțit-antaranga-mahäsāndhi3 vigrahika-Somadattah kusali Odra.vishayē Uttara-Tosalyām Sarēph-a. 4 hāra vishayē varttamāna-bhavishyan-mahāsāmanta-mahārāja-rājaputra-kumārā5 māty-õparika-vishayapati-tadāyū(yu)ktaka-dāņdavåsika-sthānāntarikān=86 nyams=cha châta-bhata-vallabha-jātiyān=vishaya-mahāmahattara-kūtakölasa7 pustapāl-ady-adhikaraņañ=cha yath-arham=pūjayaty=avagamayati cha vidita8 m-astu bhavatām yath=āsmābhir=ētad-vishaya-samva(mba)ddha-Adayāra-grāmõ(mah) Sri-Parama9 [bhalttāraka-pädänām-8-chandr-ārka-sama-kālam-puny-abhivriddhayē rāja-datti10 tāmra-patta-sthityā Vātsya-sagotra-Vājasanēya-Dhruvamitrasvāmy-Arunga. 11 svāmy-ādīnām=pratipăditas-tad=ēshāṁ samuchita-tāmra-patta-dā{na*]n=datvā(ttva) 12 bhuñjānānāth na kēnachid=anyatha karaniyā ēsha cha dattiḥ paramadaivata Reverse. 13 sri-Paramabhattāraka-pādānām dharmmasya cha gauravat-pratipălayitavya || 14 uktañ-cha dharmma-sastre [1*] Va(Ba)hubhir=vvasudhā dattā rājabhiḥ Sagar-ādibhiḥ [1*] 15 yasya yasya yadā bhūmis-tasya tasya tadā phalam(m) [18] Sva-dattām-para-dattām=vā 16 yo harēta vasundharām(m) []*] sa vishthāyām kļimir=bhūtvā pitsibhiḥ saha pachyatē || [2*] 17 Mā bhūd=aphala-sankā vaḥ para-datt=ēti pārthivāh[*sva-dānāt=phalam=ānantyam 18 para-dan-anupālanam(m) || [3*] Shashtim=varsha-sahasrāņi svargē mödati 19 bhūmidaḥ [1*] ākshēptā ch=ānumantă cha täny=ēva narakam=va(kē va)sēd=iti || (t || [4*]iti) 20 samvat 10 5 Vaišākha di 10 3 likhitam sāndhivigrahika. 21 Kösavāna tăpitam mahattaraka-Süryadövēna !! C. Another Plate of Somadatta ; the year 15. TEXT. Obverse. 1 Om svastis *Sāñchătakāt paramadaivata-sri-Paramabhattāraka-pād-anudhyāto mahā. 2 va(ba)lādbiksit-antaranga-mahāsāndhivigrahika-Somadattah kusali Sarēph-āhāra. 3 sambamba)ddha-Varukāņa-vishayē varttamāna-bhavishyan-mabāsāmanta-mahāraja-raja4 puttra-kumārāmāty-oparika-vishayapati-tadāyuktaka-dāņdavāsika-sthānāntarikā. 5 n=anyāms-cha chăta-bhata-vallabha-jātiyān=vishaya-mahamahattara-kūtakõlasa6 pustapāl-ādy-adhikaranam cha yathārham=pūjayatv-avaga mayati cha viditam-astu bhava 1 Expressed by a symbol. *[See above, p. 201 n. 5.-E..]

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436