SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 202 EPIGRAPHIA INDIOA. [VOL. XXIII. 16 yitavy=ēty=ājñā svayamuktan-cha dharmma-sastrē [*] Bahubhir-yvasudhā datta 17 rājabhi[h*] Sagar-idibhish 1] yasya yasya yadā bhūmiḥ tamiseta)sya tasya tada 18 phalam(m) [i*l) likhittam(tam) mahasandhivigrabika-Nārāyaṇöna 19 tapittaṁ(tam) mahattara-Vidő[ba]svémin[a] | sanhvva(va)t 200 60 Kārtti di 30 B.-Plate of Somadatta ; the year 15. TEXT. Obverse. 1 Omi svasti jaya-skandhāvarād-Amratakshaka-vasakāt parama-daivatadhidaivata-sri2 Parasmajbhattāraka-păd-ānudhyāto mahāva(ba)lädhikțit-antaranga-mahäsāndhi3 vigrahika-Somadattah kusali Odra.vishayē Uttara-Tosalyām Sarēph-a. 4 hāra vishayē varttamāna-bhavishyan-mahāsāmanta-mahārāja-rājaputra-kumārā5 māty-õparika-vishayapati-tadāyū(yu)ktaka-dāņdavåsika-sthānāntarikān=86 nyams=cha châta-bhata-vallabha-jātiyān=vishaya-mahāmahattara-kūtakölasa7 pustapāl-ady-adhikaraņañ=cha yath-arham=pūjayaty=avagamayati cha vidita8 m-astu bhavatām yath=āsmābhir=ētad-vishaya-samva(mba)ddha-Adayāra-grāmõ(mah) Sri-Parama9 [bhalttāraka-pädänām-8-chandr-ārka-sama-kālam-puny-abhivriddhayē rāja-datti10 tāmra-patta-sthityā Vātsya-sagotra-Vājasanēya-Dhruvamitrasvāmy-Arunga. 11 svāmy-ādīnām=pratipăditas-tad=ēshāṁ samuchita-tāmra-patta-dā{na*]n=datvā(ttva) 12 bhuñjānānāth na kēnachid=anyatha karaniyā ēsha cha dattiḥ paramadaivata Reverse. 13 sri-Paramabhattāraka-pādānām dharmmasya cha gauravat-pratipălayitavya || 14 uktañ-cha dharmma-sastre [1*] Va(Ba)hubhir=vvasudhā dattā rājabhiḥ Sagar-ādibhiḥ [1*] 15 yasya yasya yadā bhūmis-tasya tasya tadā phalam(m) [18] Sva-dattām-para-dattām=vā 16 yo harēta vasundharām(m) []*] sa vishthāyām kļimir=bhūtvā pitsibhiḥ saha pachyatē || [2*] 17 Mā bhūd=aphala-sankā vaḥ para-datt=ēti pārthivāh[*sva-dānāt=phalam=ānantyam 18 para-dan-anupālanam(m) || [3*] Shashtim=varsha-sahasrāņi svargē mödati 19 bhūmidaḥ [1*] ākshēptā ch=ānumantă cha täny=ēva narakam=va(kē va)sēd=iti || (t || [4*]iti) 20 samvat 10 5 Vaišākha di 10 3 likhitam sāndhivigrahika. 21 Kösavāna tăpitam mahattaraka-Süryadövēna !! C. Another Plate of Somadatta ; the year 15. TEXT. Obverse. 1 Om svastis *Sāñchătakāt paramadaivata-sri-Paramabhattāraka-pād-anudhyāto mahā. 2 va(ba)lādbiksit-antaranga-mahāsāndhivigrahika-Somadattah kusali Sarēph-āhāra. 3 sambamba)ddha-Varukāņa-vishayē varttamāna-bhavishyan-mabāsāmanta-mahāraja-raja4 puttra-kumārāmāty-oparika-vishayapati-tadāyuktaka-dāņdavāsika-sthānāntarikā. 5 n=anyāms-cha chăta-bhata-vallabha-jātiyān=vishaya-mahamahattara-kūtakõlasa6 pustapāl-ādy-adhikaranam cha yathārham=pūjayatv-avaga mayati cha viditam-astu bhava 1 Expressed by a symbol. *[See above, p. 201 n. 5.-E..]
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy