Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 151
________________ १३ सर्गः] द्विसंधानम् । १४७ आत्मैव स्वयमवधार्यते कथंचिदुर्वारः परिणतमण्डलः प्रतापी । नामेति व्यभिचरितं तदातपत्रैः पूषास्तं गत इव न त्विषं पुपोष॥ १३ ॥ आत्मैवेति ॥ तदातपत्रैर्नरेन्द्रधर्मवारणैः सूर्येण स्वयमेव दुर्वारो दुर्निवारः, परिणतमण्डल: प्रतापी प्रतापवान् आत्मा कथंचिद् महाकष्टेन अवधार्यते । अतएव प्रयाणकाले पूषा सूर्योऽस्तं गत इव त्विषमातपं न पुपोष इति नाम अहो व्यभिचरितम् ॥ निःशेषोऽप्यधिवृषि बद्धचित्रचिह्नो मातङ्गस्तुरगतरङ्गभाजि तुङ्गः । नौसंघः समभिपतन्महाकराग्रं सेनाब्धाववतरदुच्चकर्णधारः ॥ १४ ॥ निःशेष इति ॥ बद्धचित्रचिह्नः नियमितविविधध्वजः, तुङ्ग उच्चः, निःशेषो निखिलः मातङ्गो गजः, उच्चकर्णधारः उच्चकर्णवर्तिकः उच्चैर्नियामको वा। तुरगतरङ्गभाजि वाजि. रूपकल्लोलाश्रिते, आशुगोमिभाजि । सेनाब्धौ अब्धौ इव सेनायां समभिपतन्महाकराग्रमवाकुर्वन्महाशुण्डाग्रं यथा स्यात्तथा अधिवृषि यथा स्यात्तथा अवतरत् ॥ यद्रं निकटतरं हयाः समीयुर्नेदीयो यदतिययुः क्षणादवीयः । दूरस्थं यदसुलभं तदाप्तुकामस्तत्प्राप्तं त्यजति नवप्रियो हि लोकः ॥ १५ ॥ यहरमिति ॥ हया यह्रमासीत् तत् निकटतरं यथा स्यात्तथा समीयुः संगतवन्तः, यद् नेदीयो निकटतरमासीत् तद् दवीयो दूरतरं यथा स्यात्तथा अतिययुरतिक्रान्तवन्तः, हि यतो नवप्रियो लोको यद् दूरस्थमसुलभं तदाप्तुकामो भवति, यत्प्राप्तं तत् त्यजति ॥ वर्धाभिर्विमथितमग्र्यपश्चिमाभिः खेदाम्भः सितरुचि फेनिलं हरीणाम् । रूप्यस्य स्फुरदिव मण्डनं चकाशे केषां वा श्रमफलमुन्नतिं न धत्ते ॥१६॥ ___ वर्षीभिरिति ॥ अय्यपश्चिमाभिरग्रभवपश्चाद्भवाभिवर्धाभिश्चर्मरज्जभिर्विमथितमालो. डितं सितरुचि श्वेतदीप्ति फेनिलं डिण्डीरपिण्डीयुक्तं हरीणामश्वानां स्वेदाम्भः स्फुरद् दीप्यमानं सद्रूप्यस्य रजतस्य मण्डनं भूषणमिव चकाशे । युक्तमेतत् । यतः श्रमफलं केषामु. नतिं न धत्ते ॥ मातङ्गप्रभृतिपदाभिघातधूतः संप्राप्य प्रसरमितस्ततोऽपि पांसुः । आरुक्षन्नपतिशिरःसमुद्धतत्वान्नीचस्य स्थितिरियमद्भुतं न किंचित् ॥१७॥ मातङ्गेति ॥ मातङ्गप्रभृतिपदाभिघातधूतः गजप्रभृतिचरणक्षोदोत्क्षिप्तः ॥ संतप्तस्तपनमरीचिभिः कटाभ्यां नागानां मदगुरुणाग्रपल्लवेन । क्षुण्णोऽपि भ्रमरगणः स्थितोऽनुकर्ण छाया यत्पदमपि सा वरं न तूष्णम्॥१८ संतप्तेति ॥ तपनमरीचिभिः सूर्यकिरणैः संतप्तः, नागानां गजानां कटाभ्यां कपोलाभ्यां सकाशात् मदगुरुणा अग्रपल्लवेन कर्णाग्रभागेन क्षुण्णः क्षोदं नीतोऽपि भ्रमरगणोऽनुकर्ण कर्णपश्चाद्भागे स्थितः । यत्-पदमपि या छाया सा वरम्, न तु उष्णम् ॥

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230