Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 166
________________ काव्यमाला। इत्यात्मदोषचकिता इव वेपमाना वेला वधूभिरभवन्क्षणदृष्टनष्टाः ॥ ४८ ॥ __सस्ता इति ॥ इत्येवंप्रकारेणात्मदोषचकिताः स्वकीयापराधभीता इव वेपमानाः कम्पमाना वेला वधूभिः क्षणदृष्टनष्टाः क्षणं पूर्व दृष्टा पश्चान्नष्टा अभवन् ॥ तथा वेषं तेषां कुसुमरचितं कुङ्कुमचितं दधानोदाराणां दिशिदिशि जनानां प्रियतमम् । चिरं चक्रे शङ्कामिव हृदि परासङ्गजननी नदीवाहो वेला त्वरितगतिरीशस्य सरिताम् ॥ ४९॥ तथेति ॥ तथा तेनैव प्रकारेण कुसुमरचितं कुङ्कुमचितं प्रियतमं वेषमलंकारं दधाना धरन्ती, सरितामीशस्य पत्युः समुद्रस्य वेला । त्वरितगतिस्त्वरिता गतिर्यस्यास्तादृग् नदीव उदाराणां तेषां जनानां हृदि परासङ्गजननीं परेषामासङ्गं जनयति तां शङ्कामिव । अहो आश्चर्ये चक्रे कृतवती ॥ भारतीये-वेषं दधानस्त्वरितगतिस्त्वरिता गतिर्यस्य सः, नदीवाहो गङ्गाप्रवाहः, वेलेव दाराणां स्त्रीणाम् । जनानां च ॥ शिखरिणी ॥ पुष्पं प्रवालमखिलं स्ववनस्य कोपा त्सर्वस्वमाहृतमुपाहरतीव भूयः । भूपा विहृत्य पयसि द्रुतमित्यपेयुः के वान्यदुत्सुकधियोऽन्यधनं जयन्तः ॥ ५० ॥ इति धनंजयकविविरचिते राघवपाण्डवीयापरनाम्नि द्विसंधानकाव्ये धनंजयाङ्के जल क्रीडावर्णनं नाम पञ्चदशः सर्गः समाप्तः । पुष्पमिति ॥ भूपा राजानः पयसि स्ववनस्य स्वारण्यस्याहृतं भूपैरानीतं पुष्पं प्रवा. लमखिलं सर्वस्वं कोपादुपाहरत्याददतीव सति इति पूर्वोक्तप्रकारेण विहृत्य क्रीडित्वा द्रुतं शीघ्रमपेयुनिसृतवन्तः । अन्यधनं जयतोऽन्यदुत्सुकधियोऽप्यस्मिन्नुत्सुका धीर्येषां तादृशः के भवन्ति । न केऽपीत्यर्थः । रावणजरासंघधनं जेतुमागता न वनधनं जिगीषन्तीति भावः । वसन्ततिलकावृत्तम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीछोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसं. धानकाव्यटीकायां कुसुमावचयजलक्रीडानिरूपणो नाम पञ्चदशः सर्गः । ___ षोडशः सर्गः। ततः समीपे नवमस्य विष्णोः श्रुत्वा बलं संभ्रमदष्टमस्य । क्रुधा दशन्नोष्ठमरिं मनःस्थं गाढं जिघत्सन्निव संनिगृह्य ॥ १ ॥

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230