Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 175
________________ १६ सर्गः] द्विसंधानम् । न सौढवैराधितरौद्रहेतिः स्थिरं तथै पदमन्यसेना । वैराटवीचारभयेन जाता गेहेष्विवाजिष्वपि कस्य गर्जः ॥ ४१ ॥ नेति ॥ अन्यसेना रावणसेना सोढवैराधितरौद्रहेतिः सोढा वैराधित्यो विराधितस्य च. न्द्रोदरपुत्रस्येमा रौयस्तीवा हेतयो यया तादृक् न जाता, तथा तस्या एकं पदं वैराटवीचारभयेन वैराटव्यां विरोधारण्ये चारात्प्रवर्तनात् भयेन, स्थिरं न जातम् ॥ भारतीये-अन्यसेना विपक्षसेना, सोढवैरा सोढं वैरं यया ताकु, रौद्रहेती रौद्यो हेतयो यस्यां तादृक् न जाता, तथैकमपि. पदं वैराटवीचारभयेन वैराटाद् विराटनरेन्द्रकृतात् वीचारान्मारणाद् भयेन स्थिरं न आधित ॥ तं सत्यकोपाहतशत्रुमुच्चैरामन्दमारम्भगभीरनादः । विभीषणः सोऽग्रजवैरभीतः समेत्य नाथं प्रधनं ननाथ ॥ ४२ ॥ तमिति ॥ दमारम्भगभीरनादो दमस्य विद्याभ्यासाय श्रमस्य आरम्भेण गभीरो नादो यस्य, अग्रजवैरभीतोऽग्रजस्य वैरागीतः, स विभीषणः सत्यकोपाहतशत्रु सत्येनाकत्रिमेण कोपेन आहताः शत्रवो येन तं नाथं स्वामिनं रामं समेत्य प्रधनं युद्धं उच्चैरतिशयेन ननाथ ययाचे ॥ भारतीये-उच्चैराः प्रचुरद्रव्यः आरम्भगभीरनादः आरम्भे गभीरो नादो यस्य सोऽग्रजवैः प्रधानजवैविभीषणो भयानकोऽभीतो निर्भयः, सत्यकः कौरवगृह्योऽपाहतशत्रु तं नाथं युधिष्ठिरं मन्दं यथा स्यात्तथा समेत्य ॥ स एष संभूय समुद्यतात्मा विश्वोऽपि विश्वं भुवनं जिगीषुः । राजाध्यपेतो बहुशस्त्रपातो बभूव रागादिरिवात्मतन्त्रः ॥ ४३ ॥ स एषेति ॥ समुद्यतात्मा विश्वं भुवनं जिगीषुरध्यपेतो भिन्नो बहुशस्त्रपातः स एष विश्वोऽपि समस्तोऽपि राजा संभूय मिलित्वा । रागाद् इः काम इव, रागादिरिव वा । आत्मतन्त्रो बभूव ॥ अप्यङ्गसंचारकमङ्गरागं स मन्यमानः कवचं प्रविष्टान् । प्रागेव मन्ये शरणं प्रविष्टान्ध्यायंस्तनुत्रं कथमाददीत ।। ४४ ॥ अप्यङ्गेति ॥ अङ्गरागमङ्गवर्णमेवाङ्गसंवारकमङ्गप्रच्छादकं मन्यमानोऽपि स सम. स्तोऽपि राजा कवचं प्रविष्टान् प्रागेव शरणं प्रविष्टान् प्राप्तान ध्यायन् सन् तनुत्रं कवचं कथं आददीत गृहीयात् इति मन्ये जाने ॥ चिरं निबद्धो नियमेन सोऽयं तीव्रासिधाराव्रतबद्धचित्तः । कर्तु यथेष्टं गुरुणा कथंचिदुपेक्षितः शिष्य इवोदियाय ॥ ४५ ॥ चिरमिति ॥ नियमेन वीरव्रतेन, परिमितकालगृहीतव्रतेन । तीवासिधाराव्रतबद्धचित्तः तीत्रे असिधारारूपवते बद्धचित्तः, तीत्रे असिधारातुल्यव्रते बद्धचित्तः । गुरुणा

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230