Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 200
________________ १९६ काव्यमाला। निसोटु संवरीतुम् , असहासमर्था सती हासाद्धास्यात् इव स्फुटिता विकसिता आसीत् ॥ इन्द्रवज्रा ॥ अन्योन्यनिद्रावसरं प्रतीच्छद्वन्द्वं न सुष्वाप कृतावधानम् । अध्यात्मतत्त्वानि कषायिताक्षं जागर्यया ध्यायदिव स्मरस्य ॥ ८६ ॥ अन्योन्येति ॥ स्मरस्य कंदर्पस्य अध्यात्मतत्त्वानि परमार्थरहस्यानि ध्यायदिव जागर्यया उन्निद्रतया कषायिताक्षं सरागलोचनम् , द्वन्द्वं मिथुनं अन्योन्यनिद्रावसरं परस्परशयनप्रस्तावम् प्रतीच्छत् परस्परमभिलषत् सत् कृतावधानं विहिततत्परत्वं यथा स्यातथा न सुष्वाप ॥ निधुवनमधुनिद्रामोदशेषैकभारं पुनरुषसि स कामी योषितोऽङ्गं ललचे । रुचिमपि विदधेऽस्याः क्षामभावं विनीय प्रशमयति न कं वा लङ्घना शेषदोषम् ॥ ८७ ॥ निधुवनेति ॥ स कामी पुनरुषसि निधुवनमधुनिद्रामोदशेषैकभारं निधवन-मध-निद्राणामामोदस्य शेष एव एको भारो यस्मिस्तादृशं योषितः कामिन्या अङ्गं ललचे लचितवान् । तथा क्षामभावं रतिश्रमं निपीयाकृत्य अस्याः कामिन्या रुचिमभिलाषम् अपि विदधे । युक्तमेतत् । लङ्गना की कं वा शेषदोषं न प्रशमयति ॥ मालिनी ॥ रात्रिवृत्तमलमेवमनूद्य त्वं वधूः खलु विलक्ष्य खलेति । हुंकृतैः प्रतिहतोऽपि सखीभिः स्त्रीरतान्यधिजगौ शुकशावः ॥ ८८ ॥ रात्रीति ॥ हे खल, त्वमेवं रात्रिवृत्तं वधूः कामिनीरलं मा अनूद्य अनुवादीः अलं विलक्ष्य मा लक्षय इत्येवंप्रकारेण सखीभिर्हकृतैः प्रतिहतोऽपि शुकशावः स्त्रीरतानि अधिजगौ अन्ववादीत् ॥ स्वागता ॥ सूर्योऽभ्युदेष्यति कदाजिभरोऽथवेति ध्यायन्निवाश्वनिवहः स्तिमितान्तरात्मा । पश्यन्निवाक्षिभिरसूचयदूर्ध्वसुप्तो घोणापुटस्फुरणसूत्करणैर्विबोधम् ॥ ८९ ॥ सूर्य इति ॥ स्तिमितान्तरात्मा निश्चलान्तरात्मा, उर्ध्वसुप्त उर्ध्वनिद्राणोऽश्वनिवहस्तुरंगमसमूहः 'कदा सूर्योऽभ्युदेष्यति अथवा आजिभरः सङ्ग्रामभरः कदा भविष्यति इति ध्यायन्, अक्षिभिर्विबोधं प्रभातं पश्यन् इव' घोणापुटस्फुरणसूत्करणैर्नासापुटसंचरणसूत्करणैर्विबोधं प्रभातम् असूचयत् ॥ वसन्ततिलका ॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230