Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
काव्यमाला ।
इतीति ॥ इत्येवंप्रकारेण चपलविलासिनीविहारैविलुलितमुपद्रुतमुद्गतकर्णिकारकोशं निर्गतकर्णिकारकर्णिकमरण्यमुपप्लवमुपद्रवं प्रशमयितुं वधूभ्यो मुकुलितहस्तमिवाबभौ ॥
स्थलकमलपरागपिञ्जराभः परिचितवांश्च नदीनवार्जवं यः। श्रममभिभवति स कामिनीनां विधुतमयूरशिखः स मातरिश्वा ॥१७॥ स्थलेति ॥ यो नदीनवार्जवं नदीनामिनस्य समुद्रस्य वारि जले जवं वेगं परिचितवान् स स्थलकमलपरागपिञ्जराभः स्थलकंजकिंजल्ककळूरकान्तिर्मातरिश्वा वायुर्विधुतमयूरशिखः प्रकम्पितकलापिशिखः सन् कामिनीनां श्रममभिभवति स्म ॥ भारतीये-नद्या गङ्गाया नवमार्जवं प्राञ्जलत्वम् ॥
क्षुपविपिनलतान्तरे जनानामिति सुरतव्यवहारवृत्तिरासीत् । ननु दयितपरस्परानिकारव्यवहरणं भुवि जीवितव्यमाहुः ॥ १८ ॥ क्षुपेति ॥ जनानां क्षुपविपिनलतान्तरे क्षुपाणां ह्रस्वशाखशाखिनां विपिनलतानां वनकन्दलिनीनामन्तरे इति वक्ष्यमाणप्रकारेण सुरतव्यवहारवृत्तिरासीत् । ननु अहो भुवि दयितपरस्परानिकारव्यवहरणं दयितयोः परस्परमनिकारेणाप्रतारणेन व्यवहरणं जीवितव्यमाहुविद्वांसः ॥
परिषजति परस्परं समेत्य प्रतिमिथुने कुचमण्डलं बबाधे । भजति हि निजकर्कशं न पीडा कमपरमध्यगतापवारकं वा ॥ १९ ॥ परीति ॥ प्रतिमिथुने समेत्य परस्परं परिषजत्यालिङ्गति सति, कुचमण्डलं बबाधे पीडामाप। हि यतः पीडा अपरमध्यगतापवारकमपरयोः शश्वोर्मध्यगतमपवारकं शत्रु निजकर्कशमात्मना कठिनं कं जनं न भजते । अपि तु सर्वमेव ॥
उदधमदिव तत्पराभिमर्शादधरयुगं व्यतिचुम्बितं स्वमङ्गम् । अधरितगतयो गृहीतमुक्ताः समुपचिता हि सह व्रणैः स्फुरन्ति ॥२०॥ उदधेति ॥ तत्पराभिमर्शात् प्रतिमिथुनपराभिमर्शाद व्यतिचुम्बितमन्योन्यवक्रसंयोगीकृतमधरयुगं कर्त स्वमात्मीयमङ्गमुदधमदिव । हि युक्तम्, अधरितगतयो हीनीभूतगतयो गृहीतमुक्ताः पूर्व गृहीताः पश्चान्मुक्ता व्रणैः समुपचिताः संभृताः सह युगपत् स्फुरन्ति । अधरौ तु स्वयमेवाधरौ, अतो नायुक्तस्तत्र व्रणप्रादुर्भाव इत्याकूतम् ॥
परभृतशुकसारिकाविरावाः सममबलासुरतारवं तिरोऽधुः ।
अपि चरितमवाच्यमन्यदीयं रहयति पक्षिगणो न किंमनुष्यः ॥२१॥ __ परेति ॥ परभृतशुकसारिकाविरावाः कोकिलकीरसारिकाणां विरावा अबलासुरतारवं मुग्धानिधुवनध्वनि तिरोऽधुस्तिरोहितवन्तः । अपि आश्चर्ये । पक्षिगणोऽप्यन्यदीयमवाच्यं चरितं रहयति तर्हि मनुष्यः किं न रहयति । पक्षिशब्दे कुलवाचकात्पक्षशब्दात्प्रशंसायामिनिः, तेन प्रशस्तान्वयः पुरुषो रहयति, न कापुरुषः इत्याकूतम् ॥

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230