Book Title: Dvadasharnaychakram Part 1
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 27
________________ १८२ अनुक्रमणिका विषयाः पृ० पं० विषयाः कारणात्मकार्यवादेऽस्मिन् पदादेः साधुस्वास दाहनात्मकमेव दानमित्य युगम्य दूषणम् म्भवप्ररूपणम् १७६ १० प्राप्तेर्युदासप्रतिपादनम् असाधुस्वस्याप्यसम्भवाभिधानम् १७६ १२ घृतेन जुहुयादिति अप्रमत्तप्रयुक्तत्वागतार्थतासाधनान्तराभिधानम् विज्ञानमित्युक्तिः १८२१२ कारणास्मकं कार्यमिति कथनमप्यबुद्धिपूर्वकमे तत्र इषेत्वेत्यादिमंत्रोदाहरणोपन्यसनम् १८२ १७ वेति रूपणम् १७७ ९ अक्षरविद्यादृष्टान्तकथनम् १८२ १९ कारणात्मककार्यवादोऽसत्कार्यवादश्चाभ्युपग सहि प्राप्तिवाक्यवृत्तजुहोत्यनुवादोऽयमिति __ म्यतेऽतो न कश्विदोष इत्याशङ्कनम् १७७ १३ शङ्कनम् १८३ ८ एतस्यैव वर्णनम् जुहोतीत्यस्य विधिलिविषयस्वाज्ञानादिति. अलब्धवृत्तित्वहेतुप्रदर्शनम् १७८ ६ दूषणम् १८३ १२ क सत्कार्य कुन चासत्कार्यमिति विवेचनम् १७८ ९ पूर्वपक्षिणा स्वेष्टसिद्धौ व्याकरणस्य प्रमाणीकरणम् १८३ १७ , एतन्मतदूषणम् अज्ञातस्वादेवाननुवादत्वादितिहेतुना दूषणम् १८३ २० असरकार्यवादाङ्गीकारेऽपि अग्निहोत्रवाक्यस्यावा. जुहोत्यर्थे जुहुयाच्छन्दमङ्गीकृत्यापि दोषकथनम् १८४४ क्यता, इति कर्त्तव्यता वाक्यसिद्धेरित्युपपा पुरुषस्य कर्मण्यनियोजितत्वोक्तिः १ ८४ ५ दनम् १७८ २५ विध्यर्थोऽर्थापद्यत इति शङ्कनम् इतिकर्तव्यतावाक्यस्थावाक्यत्वकथनम् १८४८ १७९ कर्तृकर्मक्रियादीनां विशिष्टतालाभवर्णनम् अननुवादत्वहेतोः साधनम् ५ १८४ १५ तत एव शब्दात्तस्य क्रियाविशेषस्य गतेरितिअग्निहोत्रवाक्यार्थानां निर्मूलार्थत्वादिकथनम् १७९ १० हेतूक्तिः घृतेन जुहुयादित्यत्र जुहुयादित्यस्यानुवादत्वास तत्र दृष्टान्तवर्णनम् १८५ ३ म्भवोक्तिः १७९ १५ हवनस्याग्निहोत्रवाक्यतः प्रसिजूस्वशङ्कनम् १७९१६ एतस्याख्याने प्रधानश्रुत्यत्यागलक्षणोगुणोऽस्तीतस्य निरासः १७९ १७ त्युक्तिः तस्यैव विशदं व्यावर्णनम् एतव्य ख्यानस्यापि निरसनम् १८५२० हवनापूर्वकरणार्थतायां अग्निहोत्रश्रुतित्यागाप. अनुवादस्वासम्भव इति हेतूक्तिः त्तिदानम् १८० २ पुनरुक्तनिग्रहस्थाननिरूपणम् तस्य प्रधानत्वात् सार्थकत्वाभ्युपगमे जुहुया अस्या व्याख्याया जघन्यतरस्वोक्तिः च्छन्दवैयर्थ्यकथनम् १८. ६ पुरुषप्रमाणकत्वशब्दाप्रामाण्यदोषकथनम् अग्निहोत्रहवनोभयकरणार्थत्वरक्षेऽपि दूषणक. विधीयमानवाक्यार्थविषयानुवदनाद्वाक्यभेद- - थनम् १८० १६ पुनरुक्तिदोषौ १८६ १७ तस्य स्पष्टीकरणम् वाक्यभेदप्रतिपादनम् १८७ १. शैल्याप्रसिद्धावग्निहोत्रस्यानग्निहोत्रत्वापादनम् १८१ ३ | पौनरुत्यप्रतिपादनम् १८७ ५ अनग्निहोत्रत्वस्यैव स्फुटं प्रतिपादनम् १८१ ६ अनुवादत्वाभावनिरूपणम् १८७ १२ प्राप्तिवाक्येन प्रसिद्धौ दाहने एन जुहोति प्रयो. प्राप्तविषयार्थत्वादिहेतुवर्णनम् १८७ १३ गविधानकथनम् घृतेन जुहयादित्यस्य विधिविषयविप्रकृष्टीभूततस्य व्याकरणम् . १८१ १७ ___ स्वात् कर्तव्यताविषयत्वं न सम्भवतीत्युक्तिः १८७ १८ तस्पक्षे लोकप्रसिद्धिवैपरीत्येन घृतेन जुहया एतद्वयाख्या १८७ २० दित्यस्यार्थवर्णनम् १०१ २१ इतिकर्तग्यता कर्तव्यताया घटितविघटितत्वोक्ति-१४८ . भन्नार्थे पूर्वग्रन्थातिदेशः १८२ ३ | तदुपपादनम् द्वा. न. अनु. 3 _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 354