Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana

View full book text
Previous | Next

Page 16
________________ श्रीविश्वकर्मा प्रणित गणाधिकमा चैव भास्करं विष्णुमेव च । पीठमध्ये प्रदातव्या कर्तव्याष्टौदिश्यधिषः ॥११॥ सदाशिव योगिशं नष्टै सुरै तथैव च । पर ब्रह्मप्रदा तव्यं छाधार्धप्रशस्यते ॥१२॥ सिद्धविद्याधरैर्यक्ष गंधर्वगीतबादिमिः । गजमकर विशलैश्व भूषणाश्व विभूषितं ॥१३॥ अर्धचंद्र मृणालानि पद्मपत्रोत्पलानि च । यत्र किन्नर पुष्पाणी कर्तव्या पूजमंऽने ॥१४॥ प्रशस्तानिय रुपाणी अप्रशस्ताति यानि च । पूजारुपेण पापा-कर्तव्यानि च सर्वदा ॥१५॥ मणिमुक्तप्रवालानि मरकत हीरास्मृता । पद्म पत्र मृपालानि भूषणेषु विभूषिता ॥१६॥ हेरंब तुंऽविशालैश्व ऊमि समलंकृता । कीर्तितामुक्त मुक्तानि भूपयेत चतुर्दश ॥१७॥ एततः लक्षणं संयुक्तं पूजा च सर्वकामदा। अप्रशस्तानि च सर्वाणि गृहपूजाविचक्षणे ॥१८॥ कुरुत्येरुप्य मया पुज्यं सर्वलक्षाणं संयुतं । दशलक्षसहस्राणि शिवलोके सगच्छति ॥११॥ सौवर्ण कुरुते यस्तु पूजाय सर्व कामदं ।। कोटि वर्ष सहस्राणि शिवलोके सगच्छति ॥२०॥ चक्षु यथलहस्ता गति पुष्यवत्सास्थता। विचरंति स्वर्गलोके सद्रशंतरस्तथा ॥१२॥ स्वर्गभूमि भवैर्युक्ता ततो अवतरे मही । एक छत्रं भवेद राज्यं भूवितस्पन संशयः ॥२२॥ पूजा विघ्न विनाशाय पूजा लक्ष्मीप्रदायका । पूत्र प्रदायिनी पूजा कर्तव्यातु सदा बुकैः ॥२३॥ इति श्रीविश्वकर्मावतारे ज्ञान प्रकाश दीपार्णववे पूजाधिकार पंचदशमोऽध्याय ॥१५॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112