Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana
View full book text
________________
कोक
विश्वकर्मा उवाच -
आयतनादि लक्षण अ. १७
रुद्रादीनां यथाक्रमां
पार्वती तथा ॥ १ ॥
आयतनादिवक्ष्यामि - बाणधियं वामपक्षे- दक्षिणे नैरुत्ये Hreni विधात्वायव्ये य जनार्दनं । वामे स्नान गृहकार्य मातृस्थानं तु दक्षिणे ॥ २ ॥ वारुणे जलसेन तु प्रावाधैव तु भैरव । वामदेशे महालक्ष्मी उमाभैरवं संयुता ॥ ३ ॥ मध्ये रुद्रा प्रतिस्थाप्यं ब्रह्माणं च जगद्गुरु सोमे शान्ति गृहं कार्य दशावतारं च दक्षिणे ॥ ४ ॥ ब्रह्माविष्णु तथा रुद्रं पृष्ठ देशे तु कारयेत् ।
t
कारचये चंद्रादित्यो च इशान्ये स्कंधनाथ ॥ ५ ॥ ईशान्यादि ध्वजाकार्या प्रास्तदे तु चतुमुखं । चतुर्मुखं समाख्यातं एकमुख श्रृणु सांप्रत ॥ ६ ॥ ईशाने विघ्नराजं तु पार्वत्ताग्नियकोणके । tere arest ater वायव्ये च जनादेन ॥ ७ ॥ दक्षिणे च मातृस्थानं सौभ्यं शांती गृहं भवेत् । वामे स्नान गृहकार्य पूर्वद्वारं शिवालयं ॥ ८ ॥
११ ॥
पुनरेव प्रवक्ष्यामि प्रासादे पश्चिममुखे । जनार्दनं तु ईशाने अग्नियां तु भास्कर ॥ ९ ॥ वायव्ये विघ्नराजं तु नैरुत्ये पार्वती स्मृता । अनुलोमेन न कर्तव्यं प्रासाद तु पराङ्गमुख || १० | चंउर्ध्ववक्रं तु चंडोशोत्तर तः स्मृता । .... मुख न्यासं चंउर्ध्व तु कारयेत् ॥ पीठोश्रयमानेन पादनोन त्रिभागतं । चंsस्यो छूयं कार्य स्थूलांग तु भीष्मानतं ॥ स्नानद्य तु पिवंतं च चक्यतानन मूर्द्धगम् । वेदिकाग्निकैशेश्व नवद्वारजुडिका ? ॥ १३॥ हारकेयूर संयुक्तं कंकणे संयुक्तं कंकणे समलंकृतं । पीतं स्नानं मंडलेषु कर्तव्यं सुरसद्रयेत् ॥ १४ ॥
१२ ॥

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112