Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana
View full book text
________________
श्रीविश्वकर्माप्रणित ॥ अथ जिर्णोद्धार अ२२ ॥ विश्वकर्मा उवाच
जीर्णोद्धार प्रवक्षामि लिंङ्गदिना यथा क्रम । वापि कूप तडापानि प्रासाद मठ वेश्मनः॥१॥ ये केचि तु देवता सर्वे मात्रु पक्षश्वो भोगिन । पततिः ततः सभ कार्य प्रासाद मठ वेश्मन ॥२॥ जिर्ण कार्यगणाधिकं अव्यक्तादक्तदं स्थाप्यं । पार्थिव दारुज मत दारजं शैल शस्ते ॥ ३॥ शैलजा लोहित मंत लोहनं तामृततोरुपं रुप्यागहेमजं स्मृता। हेमजा रजनं कार्य रत्ननामपिजं हितं ॥४॥ एता ज्ञात्वा प्रयत्नेन जिर्ण कार्य गुणोतरं । प्रभोदं वृद्धि वृद्धिदं पुंसा जीर्ण महत्ययोथेम् ॥ ५॥ कोतिहि तथा भग्ना अग्नि स्पर्श समुद्धयेते । दिग्मुढं नष्टं छदं स मर्मस्थानेषु संस्थित ॥ ६॥ खंडितं स्फूटित भग्नं च चलितं च चालितं तथा । पतितं पातये मग्निदग्या समुद्धरेत ॥ ७ ॥ बाते समाहितं यं च वारिविद्युत न पाततं । सुमितं स्फूटित चैव दोषदुष्ट समुद्धयेत् ॥ ८ ॥ ये यस्य स्थापये तस्य तत् कर्ता नरकं वृजेत् । वृद्धि सपाद मध्ये तु तन्हीना करोति ।। ९॥ प्रबर्तनं हि द्वाराणा मृत्यका एवंकादयं । लिंङ्गङ्गे च न दातन्या अारुपेण देवता । प्रभा नष्टा न भोगाय यथा तारा दिवा करौ ॥ १० ॥ शिवाग्रे शिवकार्य ब्रह्माणं ब्रह्मण स्तथा । विष्णोग्रे भवेत् विष्णु जीनेजीन रवे रवि ॥ ११ ॥ चंडिकाये न मात्री यसै क्षेत्र तथा भैरव । स्वनाभिश्चैव विद्या योजस्या हतेक्षणा ॥ १२॥

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112