Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana
View full book text
________________
श्रीविश्वकर्मा प्रणित दीपार्णव अ०६॥ गर्भगृह प्रमाण || राजस्थाननी प्रतोमांथी विश्वकर्माउवाच गर्भगृह प्रमाणं च कथयामि यथार्थत् । कुंभी कुंभ के ज्ञात्वा स्थंभ चैव तु उद्गमे ॥१॥ भरणी भरणकं ज्ञात्वा कणोताली तथा शिरं । खुटछाध सूत्रेण कुर्यात् पटस्यपेटक ॥ २॥ गर्भ व्यास षडांशेन सपादो सादै मेव च । पादाः उदयं चैव ज्येष्ट मध्य कन्यसं ॥ ३ ॥ तदुदयं मष्ट भुक्तं भागे चैके न कुंभिका।। स्तंभ पंच सार्द्धन भागाद्ध भरणं भवेत् ॥ ४ ॥ शरंच भाग मेकंतु सार्द्धपट समुछ्यं । गर्भ व्यासाद्ध भानेन कुर्यात यदा शिलोदयं ॥ ५ ॥ दर्दरिका त्रय कर्तव्या पंच सप्तं मयोच्यते । अन्येन व प्रकारेणे कुर्यात गर्भगृहेछयं ॥ ६॥ उदंम्बरं ततो वत्स कुंभकांन्त ततो ज्ञय । अर्धपादे त्रिभागे वा चतुर्विध उदंम्बरम् ॥ ७ ॥ उदंम्बराद्धि प्रकर्तव्या गर्भस्यगृहभृमक ।। द्वार विस्तार त्रीभागेन मध्य भागे मंदारिकं ॥ ८ ॥ घृत मंदारीकं कायें पद्ममृणालसंयुतं । मूलनासिकयोर्मध्ये स्थापये च उदंम्बर ॥ ९॥ मूलनासिकांत शाखायां समस्त्रविचैक्षणं । अर्धचंद्र प्रवक्ष्यामि (जिव्योक्तं) लक्षणान्वितं ॥ १० ॥ द्वारस्य विस्तरार्धेन कर्तत्य तस्य निर्गभं । निर्गम द्विण दीर्घ कारयेत् विचक्षणं ॥ ११ ॥ विभाग ( हतव्य ) ततो वृत्ते च भ्रामत । शंखयुत समायुक्त पद्माकारलंकृता ॥१२॥ गगारकं याम्योत्तरे तस्या चैव तु पादया। शंखनाभोदवा मध्ये गगारको मया निर्गत् ॥ १३ ॥
यत्फलं अर्धचंद्रच सर्वकामफलं प्रदं ॥ इतिश्री विश्वकम्मावतारे बास्तुविद्यायां ज्ञानप्रकाश दीपार्णवे गर्भगृहाधियारे
षष्टमोऽध्याय ॥६॥

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112