Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana
View full book text
________________
दीपार्थय
ब्रह्मा विष्णु रेक नामि द्वाभ्यां दोपन विद्यते । शिवाग्रे न चान्यदेवाश्चा द्रष्टि वेधमहाद्भयं ॥ १३ ॥ वर्जयेत् अर्हत पृष्टी मत शिव सूर्यते । पार्श्वये ब्रह्मा विष्णुश्च चंडी सर्वत्रवर्जयेत् ॥ १४ ॥ प्रसिद्ध राजमार्गे च प्राकारान्तर भिवच । स्थापयेदन्य देवाना (तत्र दोषो न आयते ) || १५ ॥ दिग् दोषोस्तु विवक्त्रव्यो शिव सूर्यो जिनादयं । उभयांन्तरे सद्मीनी अश्विता नैव नंदीता ॥ १६ ॥ येष्टेवे सस्तेषु वाणपंच शतानि च । स्वयंभु सहस्र इस्तेषु शिरथिर्थोदकं स्मृता ॥ १७ ॥ प्रदक्षणा - एकचंडी रवि सप्त त्रिभिविद्या विनायकं । चत्वारो विष्णु देवस्थ शिवस्या प्रदक्षणे ॥ १८ ॥ जिने वे अग्रे संस्थाने स्तोत्र मंत्रौदिचने । वृत्वे पृष्टि न दातव्यं सन्मुखो द्वारलंघनं ॥ १९॥ स्नानोदर्क गुढ मार्गत नकुर्या प्रदक्षणे । द्र न लंघये स्नान इन्तिपुण्य पुराक्रम ॥ २० ॥ मरकत बापालिंगेमु मुक्तज रत्नजयथा । अव्यक्त व्यक्त प्रोक्तं प्रासाद कारयेन्बुध ।। २१ ॥ शतार्षदो देवा स्थापितश्व महोतरे । सानिध्य सर्वकालेषु नभवे व्यंग स्फूट तु कथितं तव ॥२२॥ आसनैक्षा द्विवापि वाहने पीठ माधिक।
त्यजेत् ॥ २३ ॥
त्यजेत् ।
कंकेणे नुपुरं वापि तरंगताधिन विगते श्रलं देवेषु सर्वपिगदि अन्यैaar art प्रा विद्यवंत तत्समाक्षता || २४ समतादन्न द्रव्येषु रजादशगुणाधिषु । ताम्रसे शतगुणे प्रोक्त अनतेश शिकि क्रिया ॥ २५ ॥ इष्ट दशगुणं प्रोक्त दारुजे शतगुणं तथा । शैलजे सहस्रगुण तु वास्तु द्रव्य पुण्यं मत ॥ २६ ॥ नवजीर्ण कोटिगुणं जिर्णोद्धारे अनंतकं । anteed प्रयत्नेन जिर्णोद्धारे तु कायेत् ॥ २७ ॥

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112