Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana

View full book text
Previous | Next

Page 87
________________ सपाष कपिलि स्थाय येत्याज्ञा मंडपं तंत्रकारयेत् ।। अर्धपादे त्रिभागे वा कोणाघे नैव लंघयत् ॥ ५॥ अवात लंघयेद्यस्तु कुलतस्य न विद्यते । प्रासादकोण मर्यादा जलान्तर स्थापयेत्बुधः ॥ ६॥ विविधा फालना कार्य कपिलि शुमलक्षणं । भद्रे संदेन नातव्य मध्यमद्धे जलान्तरं ॥ ७॥ अथात स्थापयेधस्तु शिखर दोषदायक । मध्ये जलान्तरं प्राज्ञ कर्तव्यं मंदसंबुद्धै ॥ ८ ॥ राजपीडा भवे तत्र निर्वाण नैव गच्छति । कपिलि त्रिविधा ज्ञेया प्रासादे मंडपे स्थिता ॥ ९॥ पूर्वोक्त प्रमाणेन कर्तव्यं तु सदाबुधै । भूमिभागति शेपात षपालाभंतु गृह्यते ॥ १० ॥ कपिलि कारयेत्प्राज्ञ जलान्तरं नैव कारयेत् । प्रासाद कपिला मान वास्तुकर्म सुखावहा ॥ ११ ॥ शत्रुमि प्रलय यांति स्तंभवेधे तथैव च । कपिलि वेधये यत्र यमप्रष्टवा सजायते ॥१२॥ प्रनापीडा भवेद्यस्य क्रीडति रंगराक्षसा। भूतालयं भवेत्स्थान देवता नैव तिष्ठति ॥ १३ ॥ एवं संरक्षायते प्राज्ञ वेध विज्ञाय यत्नतः । प्रासादभद्रहीने तु चानुगे च तथैव च ॥ १४ ॥ अनावृष्टि पंहवात्र प्रजाशैद्र तु जायते । होनाधिक हनेत्स्वामि स्कंधही ने तु बांधव ॥ १५ ॥ नासिके च हनेद्रष्ट स्थापकं स्थयक तथा । असति स्तंभते वेधन कोणवेधे नृपाभयं ॥ १६ ॥ संविध नागदंतेस्तु कौशल्या च गवाक्ष कै। प्रासादेगृहेवापि वेधन वेधयेत् ॥ १७ ॥ इतिश्री विश्वकर्मावतारे ज्ञानप्रकाश दीपार्णवे कपिलिअधिकारे एकोनविंशतितमोऽध्याय॥१९॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112