Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana
View full book text
________________
चतुहस्तादिद्वैका यावत् हस्त त्रयोदश । श्रीमुखो विजय चैव प्रांतो दुन्दुभि श्रीमनोहरः ॥ २ ॥ चूडामणि दिग्भद्रो जया नंदस्तु शंकर | श्रीमुखो चतुर्हस्ताद्य शंकरस्य एव नामा द्विगुणोपेत वृतकूपादशोगमा | संख्याहस्त द्वयं कुर्यात कुपिका नामतद्भवेत् ॥ ४ ॥
त्रयोदश ॥ ३ ॥
इतिकूप ||
अथवाfपका
एक वक्रा त्रिकूटाचं नंदा नाम वरप्रदा । द्विवका पट्टाथ भद्रा नाम सुशोभना ॥ ५ ॥ त्रिवक्रा नव कूटाच जयास्तु देवदुर्लभा । चतुवा द्वादशकूटा विजया सर्वतो मुख ॥ ६ ॥ चतुर्वापि भवेत्प्राज्ञ नंदाया अमलक्षणं. इतिचतुर्वापि अथकुंडाना
कुंडाना लक्षणं चैव चतुर्विध मुदाहित ॥ ७ ॥ चतुरश्च भद्रकंनाम सुभद्र भद्रसंयुत । नंदा क्षौ प्रतिभद्रे परिधो मध्यभिटोद्भवं ॥ ८ ॥ प्रवेश निर्गमा चैव कर्तव्या स्तेरनेकधा इति
श्रीविश्वकर्माणि
११ ॥
इति कुडानानाम मध्य हि कर्तव्य मंडपे श्रीधरोत्तमम् || तन्मध्ये तु जलशायी वाराह वाथ उच्यते ॥ १० ॥ रुद्र एकादशकार्या द्वारिकायां संयुता । दुर्वासा नारदं चैव विघ्नस्य क्षेत्रपाल भैरबंच उमा महेश्वरं कृष्ण शंकर कर्तव्य दंडपाणि महेश्वर ॥ १२ ॥
गणनायकं ॥
तथा ।
कात्यायनि चंडीका च सोम्यादित्य मेवच । afoet पितामह चंद्रार्कपितामह ॥ १३ ॥ हरिहरहिरण्यगर्भ पटशाला वाराणमि । तस्यानुक्रमं वक्षौ यदुक्तं परमेष्टितं ॥ १४ ॥

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112