Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana

View full book text
Previous | Next

Page 18
________________ श्रीविश्वकर्मा प्रणित मध्ये चतुष्पदो ब्रह्मा चतुपदाचर्यमादय । बाह्य कणे अर्थपदा भक्ता केषां चेक पदास्मृता ॥२॥ पुनरैव प्रवक्ष्यामि अष्ट भाग विभाजिते । मध्ये चतुःपदो ब्रह्मा द्विपदा आपवत्सादि ॥३॥ षोडशार्ध पदाकणे बाह्यमध्ये विवस्थिता । अष्टौसाद्वयपदोदेवा इतिचतुषष्टोडश द्विपदापरे॥४॥ इति चतुषष्टिपद वास्तु चतुरश्रीकृते क्षेत्रे नवभागं विभाजिते । मध्ये नवपदो ब्रह्मा पदपर्दोचर्यमादय ॥५॥ तृतीये पद मध्यस्था द्विपदा परिकिर्त्तिता। शेषास्तु यदिकाज्ञेया इतिएकाशितपदेश्वर ॥६॥ इति एकाशितिषद वास्तु चतुरस्त्री कृते क्षेत्रे दशभागं विभाजिते । बाह्य कर्पो चाष्टौसार्ध पदाभिध्येष्टोपदिकासुरा ॥७॥ चतुर्विशति पदा ज्ञेया धर्माद्या चतुष्पदा । ब्रह्मा षोडश भागैस्तु शतपद विवस्थिता ॥८॥ इति शतपद वास्तु वास्तु चैव प्रवक्ष्यामि सहस्र पदकं तथा । हांत्रिंश भाजिते क्षेत्रे कर्णलोप्यास्तुषटपदा ।।९।। द्वादश वाह्य कणेषु कर्तव्या दश भागका । तन्मध्येषोडशादेवा चतुर्दशा विभागका ॥१०॥ विशभागश्चताकार्या चत्वारो भद्रदेवता । एकत्रिंश सङ्घचानि बाह्यतः प्रकीर्तितः ॥११॥ मध्यकर्णेषु कर्तव्या अष्टौ पञ्जदशान्विता । अर्यमादि तथा कार्या भागे वसु शुन्ये तथा ॥१२॥ ब्रह्म च तत्र प्रयोक्तेन शत पदो। एवं कथितं वत्स ! सहस्रपद वास्तुप ॥१३॥ मेरुश्च कोटि होमेस्तु ज्येश्ठलिङ्गेन संशय । प्राकारा नगर चैव प्रतिष्ठा तथैव च ॥१४॥ इति सहस्त्रपदवास्तु

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112