Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana

View full book text
Previous | Next

Page 22
________________ ८ श्रीविश्वकर्मा प्रणित सपाद ऊर्ध्ववास्तु उर्ध्ववास्तु प्रवक्ष्यामि दशभागस्तु विस्तरम् । उर्ध्वपंचदशभागे कर्तव्या नात्र संशय ॥ १५ ॥ चतुर्विशपदो ब्रह्मा पट्पदात्वर्यमादयः आयाद्यष्टो मध्यकर्णे सार्द्ध भाग विवस्थितं ||१६|| ईशान अंतरिक्ष अग्निखगस्तिमेव च । पितृ च तवरोगश्च वायुदिति तवाश्रकं ॥१७॥ द्वयभागस्तु एकैकश्चतुभागतः । चतुर्विंशति बाह्येषु त्रिपदा च न संशय ॥ १८ ॥ ऊर्ध्ववास्तु समाख्याता ऊर्ध्वतु सुरालयं । पीठोदुंम्बर चैव उत्तरंङ्ग तथैव च ॥ १९ ॥ तुल्या दोष तुलाचैव शुकनाशं तथैव च । स्कंध तु कारयेत्वत्स मर्मवेध विवर्जित ||२०|| ઉષ્ણ વાસ્તુ કહું છું દશ ભાગ પહેાળાને પદર ભાગને કરવા તેના ચાવીશ પત્રમાં બ્રહ્મા. અર્થીમાદિ છ પદ્મના ખુણાનાં દેવાના આડે ભાગના ખુણા દેવા ઢઢઢઢ ભાગના પૂર્વમાં ઈશાનથી અંતરીક્ષ (આકાશ) દેવે।. દક્ષીણે અગ્નીથી પીતૃ અને પશ્ચીમે પૌતુથી રાગાદિ–બને ઉતરે રાગી દિતિ એમ ચારે દૌશાખામાં ખત્રીશ દેવના પદની સ્થાપના १२वी. सवा में भागना मेडेड वास्तु भने महारना थोवोश पहना देव ह्या... એ રીતે ઉષ્ણ વાસ્તુ દેવાલયના કહ્યો. પીઠ...મરા ઉતરંગ તુલા પાંટ પીઢીયા હતું : શીખરના શુકનાશ તેનુ સ્કંધ ખાણે હું વત્સ ! મવેધ ત્યાગવે, ૨૦ ९६ पदवास्तु चतुरश्रीकृते क्षेत्रे चतुर्दश पद भाजिते । मध्ये त्रिपदं ब्रह्मा अर्यमा द्वादश स्तथा ॥२१॥ मध्ये अष्टौ द्विपदा बाह्यष्टौ सार्ध भागत | बाह्य कर्णौभय पक्षैतु नृपादाष्टौ द्विपदा ||२२| भद्रे चाष्टौ हिभागंतु शेषाप्टौ पटपदास्मृता । वापीकूपतडागेषु पूजयेत् षट्नष्टकं ॥२३॥ ईशानेतु - शिर - शिरं ज्ञेयं पादौ नैऋत्यकोणके । कर्पूश चानि वाव्येषु जानुस्तत्रैवकोणके ||२४||

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112