________________
श्रीविश्वकर्मा प्रणित गणाधिकमा चैव भास्करं विष्णुमेव च । पीठमध्ये प्रदातव्या कर्तव्याष्टौदिश्यधिषः ॥११॥ सदाशिव योगिशं नष्टै सुरै तथैव च । पर ब्रह्मप्रदा तव्यं छाधार्धप्रशस्यते ॥१२॥ सिद्धविद्याधरैर्यक्ष गंधर्वगीतबादिमिः । गजमकर विशलैश्व भूषणाश्व विभूषितं ॥१३॥ अर्धचंद्र मृणालानि पद्मपत्रोत्पलानि च । यत्र किन्नर पुष्पाणी कर्तव्या पूजमंऽने ॥१४॥ प्रशस्तानिय रुपाणी अप्रशस्ताति यानि च । पूजारुपेण पापा-कर्तव्यानि च सर्वदा ॥१५॥ मणिमुक्तप्रवालानि मरकत हीरास्मृता । पद्म पत्र मृपालानि भूषणेषु विभूषिता ॥१६॥ हेरंब तुंऽविशालैश्व ऊमि समलंकृता । कीर्तितामुक्त मुक्तानि भूपयेत चतुर्दश ॥१७॥ एततः लक्षणं संयुक्तं पूजा च सर्वकामदा। अप्रशस्तानि च सर्वाणि गृहपूजाविचक्षणे ॥१८॥ कुरुत्येरुप्य मया पुज्यं सर्वलक्षाणं संयुतं । दशलक्षसहस्राणि शिवलोके सगच्छति ॥११॥ सौवर्ण कुरुते यस्तु पूजाय सर्व कामदं ।। कोटि वर्ष सहस्राणि शिवलोके सगच्छति ॥२०॥ चक्षु यथलहस्ता गति पुष्यवत्सास्थता। विचरंति स्वर्गलोके सद्रशंतरस्तथा ॥१२॥ स्वर्गभूमि भवैर्युक्ता ततो अवतरे मही । एक छत्रं भवेद राज्यं भूवितस्पन संशयः ॥२२॥ पूजा विघ्न विनाशाय पूजा लक्ष्मीप्रदायका । पूत्र प्रदायिनी पूजा कर्तव्यातु सदा बुकैः ॥२३॥ इति श्रीविश्वकर्मावतारे ज्ञान प्रकाश दीपार्णववे पूजाधिकार
पंचदशमोऽध्याय ॥१५॥