________________
श्री विश्वकर्मा प्रणित ॥ श्री दीपार्णव ॥
उत्तरार्ध
॥ पूजाधिकार अ. १५॥ श्रीविश्वकर्मा उवाच
अथातः संप्रवक्ष्यामि पूजा च सर्वकामदा। नानारूप धरं दिव्यं ज्ञानपुण्यपिशोभितम् ॥१॥ चतुरस्त्राश्ववृत्ताश्व अष्टाश्तवृतकर्गजा ।। चतुर्विधं च मानं स्यात् कर्तव्या च सदा बुधैः ।।२।। हरिप्रिया च १ 'वसंतमाला२ गौरीतिलक सुंदरी४ । चतुर्विधा शिवपूजा ज्ञातव्या सर्वकामदा ॥३॥ हरिप्रिया१ चतुरस्रापि वृत्तार वसंतमालिनी । अष्टांश३ गौरितिलकां वृता च कर्णसुंदरी४ ॥४॥ क्षत्रियाणां१ चतुरस्त्र२ वृत्ताविन सुखावहा । अष्टांशा३ भवेद्वेश्य४ वृतकर्णत शूद्रजा ॥५॥ चतुरस्राभवेद्वत्स नृपकल्याण कारकाः । हेमरुप्यमया वत्स ज्ञातव्या च सदावुधैः ॥६॥ चालेऽप्याधारमानेन अचले लिंग मानका । द्वित्रिश्चतुर्गुणाख्याता कर्तव्याशिल्पिभिः सदा ॥७॥ रथोपरथ कर्ण च चतुरस्रा प्रकीर्तिता । कर्णोपकर्ण चैव भद्रेतद्रसंयुतम् ॥८॥ एतम् छंद समाख्यातं तुर्याता मांत्रिगुणास्भृता। अष्टांशमष्ट कर्ण च वृतकणे च कणिका ॥९॥
कर्तव्या च सदा बुधैः । पीठोयंपीठ जंधा च ऊर्ध्व जंधा छायमेव च । तिलकं तु तथेङ्गानि घंटाकूटोस कर्णिका ॥१०॥