Book Title: Diparnava Uttarardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana
View full book text
________________
श्री विश्वकर्मा प्रणित ॥ श्री दीपार्णव ॥
उत्तरार्ध
॥ पूजाधिकार अ. १५॥ श्रीविश्वकर्मा उवाच
अथातः संप्रवक्ष्यामि पूजा च सर्वकामदा। नानारूप धरं दिव्यं ज्ञानपुण्यपिशोभितम् ॥१॥ चतुरस्त्राश्ववृत्ताश्व अष्टाश्तवृतकर्गजा ।। चतुर्विधं च मानं स्यात् कर्तव्या च सदा बुधैः ।।२।। हरिप्रिया च १ 'वसंतमाला२ गौरीतिलक सुंदरी४ । चतुर्विधा शिवपूजा ज्ञातव्या सर्वकामदा ॥३॥ हरिप्रिया१ चतुरस्रापि वृत्तार वसंतमालिनी । अष्टांश३ गौरितिलकां वृता च कर्णसुंदरी४ ॥४॥ क्षत्रियाणां१ चतुरस्त्र२ वृत्ताविन सुखावहा । अष्टांशा३ भवेद्वेश्य४ वृतकर्णत शूद्रजा ॥५॥ चतुरस्राभवेद्वत्स नृपकल्याण कारकाः । हेमरुप्यमया वत्स ज्ञातव्या च सदावुधैः ॥६॥ चालेऽप्याधारमानेन अचले लिंग मानका । द्वित्रिश्चतुर्गुणाख्याता कर्तव्याशिल्पिभिः सदा ॥७॥ रथोपरथ कर्ण च चतुरस्रा प्रकीर्तिता । कर्णोपकर्ण चैव भद्रेतद्रसंयुतम् ॥८॥ एतम् छंद समाख्यातं तुर्याता मांत्रिगुणास्भृता। अष्टांशमष्ट कर्ण च वृतकणे च कणिका ॥९॥
कर्तव्या च सदा बुधैः । पीठोयंपीठ जंधा च ऊर्ध्व जंधा छायमेव च । तिलकं तु तथेङ्गानि घंटाकूटोस कर्णिका ॥१०॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112