Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 15
________________ दनपरिपालनारूपचतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम्, अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः, स च ब्राह्मादिभेदादष्टधा, तथाहि -१ ब्राह्मो विवाहो यत्र वरायालङ्कृता कन्या प्रदीयते ' त्वं भवास्य महाभागस्य सधर्मचारिणीति २ विनियोगेन विभवस्य कन्याप्रदानात्प्राजापत्यः ३ गोमिथुनपुरस्सरं कन्याप्रदानादाषः ४ स देवो विवाहो यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा, एते धर्म्या विवाहाश्चत्वारोऽपि, गृहस्थोचित देवपूजनादिव्यवहाराणामेतदन्तरङ्गकारत्वान्मातुः पितुर्वन्धूनां चाप्रामाण्यात् ५ परस्परानुरागेण मिथः समवायाद्गान्धर्वः ६ पणबन्धेन कन्याप्रदानमासुरः ७ प्रसह्य |कन्यादानाद्राक्षसः ८ सुप्तप्रमत्तकन्यादानात्यैशाचः, एते चत्वारोऽधर्म्या अपि नाधर्म्याः यद्यस्ति वधूवरयोरनपवादं परस्पररुचितत्वमिति, शुद्धकलत्रलाभफलो विवाहः, तत्फलं च सुजात सुतसंततिः अनुपहता चित्तनिर्वृतिः गृहकृत्य सुविहितस्त्वं आभिजात्याचारविशुद्धत्वं देवा तिथिबान्धवसत्कारानवद्यत्वं चेति ॥ कुलवधूरक्षणोपायाश्चैते-गृहकर्मविनियोगः परिमितोऽर्थसंयोगः अस्वातन्त्र्यं सदा च मातृतुल्य स्त्रीलोकावरोधनमिति । रजकशिला कुर्कुरकर्परसमा हि वेश्याः कस्तासु कुलीनो रज्येत?, यतो दाने दौर्भाग्यं, सत्कृतौ परोपभोग्यत्वं, आसक्तौ परिभवो मरणं वा, महोपकारेऽप्यनात्मीयत्वं, बहुकालसंबंधेऽपि त्यक्तानां तदैव पुरुषान्तरगमनमिति वेश्यानां कुलाऽऽगतो धर्म इति ॥ १२ ॥ अथ गृहस्थधर्मे वर्त्तनप्रकारमाह तथा - दृष्टादृष्टबाधा भीतता इति ३ ॥ १३ ॥ दृष्टाश्च - प्रत्यक्षत एव अवलोकिताः अदृष्टाश्च-अनुमानागमगम्याः ताथ ता बाधाश्र - उपद्रवाः दृष्टादृष्टबाधास्ताभ्यो भीतता - भयं सामान्यतो गृहस्थधर्म इति, तदा च तदुभयं चेतसि व्यवस्थापितं भवति यदि यथाशक्ति दूरत 469) ****%*46) *** 169) *0-4600

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 196