Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
यायाः सकाशात् रोगस्य ज्वरातिसारादेरिति ॥९॥ ततोऽपि किं सिद्धमित्याह
सत्यस्मिन्नायत्यामर्थसिद्धिरिति ॥१०॥ 'सति' विद्यमाने 'अस्मिन् ' आन्तरे प्रतिबन्धककर्मविगमे 'आयत्याम्' आगामिनि काले 'अर्थसिद्धिः' अभिलषितविभवनिष्पत्तिः आविर्भवतीति ॥ १०॥ एतद्विपर्यये दोषमाह
अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो निःसंशयस्त्वनर्थ इति? ॥११॥ 'अत' उक्तलक्षणान्यायात् 'अन्यथाऽपि' अन्यायलक्षणेन प्रकारेण 'प्रवृत्ती' व्यवहारलक्षणायां 'पाक्षिको' वैकल्पिकः अर्थलाभः, कदाचित्स्यात्कदाचिन्नेत्यर्थः, 'निःसंशयो' निःसंदेहः 'तुः' पुनरर्थः 'अनर्थः' उपघातः, आयत्यामेव, इदमुक्तं भवति-अन्यायप्रवृत्तिरेव तावदसंभविनी, राजदण्डमयादिभितभिः प्रतिहतत्वात् , पठ्यते च-"राजदण्डभयात्पापं, नाचरत्यधमो जनः। परलोकभयान्मध्यः, स्वभावादेव चोत्तमः॥७॥" अथ कश्चिदधमाधमतामवलम्ब्य अन्यायेन प्रवर्तते तथाप्यर्थसिद्धिरनैकान्तिकी, तथाविधाशुद्ध सामग्रीसव्यपेक्षविपाकस्य कस्यचिदशुभानुबन्धिनः पुण्यविशेषस्य उदयवशा
स्यादन्यथा पुनर्नेति, यश्चानर्थः सोऽवश्यंभावी, अन्यायप्रवृत्तिवशोपात्तस्य अशुद्धर्मणः नियमेन स्वफलमसंपाद्योपरमाभा| वात् , पठ्यते च-"अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् । नामुक्त क्षोयते कर्म, कल्पकोटिशतैरपि ॥८॥" ॥११॥ अथ गृहस्थधर्म विवाहप्रकारमाह
तथा-समानकुलशीलादिभिरगोत्र वाह्यमन्यत्र बहुविरुद्धेभ्य इति२ ॥१२॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 196