________________
यायाः सकाशात् रोगस्य ज्वरातिसारादेरिति ॥९॥ ततोऽपि किं सिद्धमित्याह
सत्यस्मिन्नायत्यामर्थसिद्धिरिति ॥१०॥ 'सति' विद्यमाने 'अस्मिन् ' आन्तरे प्रतिबन्धककर्मविगमे 'आयत्याम्' आगामिनि काले 'अर्थसिद्धिः' अभिलषितविभवनिष्पत्तिः आविर्भवतीति ॥ १०॥ एतद्विपर्यये दोषमाह
अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो निःसंशयस्त्वनर्थ इति? ॥११॥ 'अत' उक्तलक्षणान्यायात् 'अन्यथाऽपि' अन्यायलक्षणेन प्रकारेण 'प्रवृत्ती' व्यवहारलक्षणायां 'पाक्षिको' वैकल्पिकः अर्थलाभः, कदाचित्स्यात्कदाचिन्नेत्यर्थः, 'निःसंशयो' निःसंदेहः 'तुः' पुनरर्थः 'अनर्थः' उपघातः, आयत्यामेव, इदमुक्तं भवति-अन्यायप्रवृत्तिरेव तावदसंभविनी, राजदण्डमयादिभितभिः प्रतिहतत्वात् , पठ्यते च-"राजदण्डभयात्पापं, नाचरत्यधमो जनः। परलोकभयान्मध्यः, स्वभावादेव चोत्तमः॥७॥" अथ कश्चिदधमाधमतामवलम्ब्य अन्यायेन प्रवर्तते तथाप्यर्थसिद्धिरनैकान्तिकी, तथाविधाशुद्ध सामग्रीसव्यपेक्षविपाकस्य कस्यचिदशुभानुबन्धिनः पुण्यविशेषस्य उदयवशा
स्यादन्यथा पुनर्नेति, यश्चानर्थः सोऽवश्यंभावी, अन्यायप्रवृत्तिवशोपात्तस्य अशुद्धर्मणः नियमेन स्वफलमसंपाद्योपरमाभा| वात् , पठ्यते च-"अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् । नामुक्त क्षोयते कर्म, कल्पकोटिशतैरपि ॥८॥" ॥११॥ अथ गृहस्थधर्म विवाहप्रकारमाह
तथा-समानकुलशीलादिभिरगोत्र वाह्यमन्यत्र बहुविरुद्धेभ्य इति२ ॥१२॥