________________
मकरणम्
॥४॥
अस्थ्यादिशल्योपहतगृहमिवाचिरा द्विनाशमनासाद्य नारते, अथ कदाचिद् बलवतः पापानुबन्धिनः पुप्यस्यानुभावात् स विभवो यावज्जीवमपि न विनश्येत् तथापि मत्स्यादीनां-मत्स्यकुरङ्गपतगादीनां ये गलादयः-गलगौरीगानप्रदीपालोकादयः रसनादीन्द्रियलौल्यातिरेककारिणः विषयविशेषाः तद् विपाके-परिणामे दारुणं तस्य भावस्तत्वं तस्मात् , अन्यत्राप्यवाचि" पापेनैवार्थरागान्धः, फलमामोति यत्कचित् । बडिशामिषवत्तत्मविनाश्य न जीर्यति ॥४॥” इति, नन्वेवमन्यायेन व्यवहारप्रतिषेधे गृहस्थस्य वित्तमाप्तिरेव न भविष्यति, तत्कथं निर्वाहव्यवच्छेदे धर्महेतुश्चित्तसमाधिलाभः स्यादित्याशङ्कयाह
न्याय एव ह्याप्त्युपनिषत्परेति समयविद इति ॥८॥ न्याय एव न पुनरन्यायोऽपि अर्थस्य-विभवस्य आप्ति:-लाभः अर्थाप्तिः तस्या 'उपनिषद्' अत्यन्तरहस्यभूत उपाय:, युक्तायुक्तार्थसार्थविभागकलनकौशल विकला रथूलमतिभिः स्वमायमानावस्थायामप्यनुपलब्ध इति योऽर्थः, 'परा' प्रकृष्टा इत्येवं 'समयविदः' सदाचाराभिधायिशास्त्रज्ञा ब्रुवते, तथा हि ते पठन्ति-"निपानमिव मण्डूकाः, सरःपूर्णमिवाण्डजाः । शुभकर्माणमायान्ति, विक्शाः सर्वसम्पदः॥५॥" तथा-" नोदवानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः॥६॥" कुत एतदेवमित्याह
ततो हि नियमतः प्रतिबन्धकवर्मविगम इति ॥९॥ 'ततो' न्यायात्सकाशात् 'हि' यस्मात् 'नियमतः' अवश्यंभावेन प्रतिबन्धकस्य-परलाभोपघातजननद्वारेण भवान्तरे उपात्तस्य लाभविघ्नहेतोः कर्मणो-लाभान्तरायलक्षणस्य विगमो-विनाशः संपद्यते, यथा सम्यमयुक्ताया लङ्घनादिक्रि
॥४॥