Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
अनभिशकनीयतया परिभोगाद् विधिना तीर्थगमनाच्चेति ॥५॥ इहान्यायप्रवृत्तौ पुरुषस्य द्विविधा अभिशङ्कनीयता-भोक्तुः भोग्यस्य च विभवस्य, तत्र भोक्तुः परद्रव्यद्रोहकार्ययमित्येवंदोषसंभावनलक्षणा, भोग्यस्य पुनः परद्रव्यमिदमित्थमनेन भुज्यत इत्येवंरूपा, ततस्तत्प्रतिषेधेन या अनभिशङ्कनीयता तया उपलक्षितेन भोक्त्रा 'परिभोगात्' स्नानपानाच्छादनानुलेपनादिभिः भोगप्रकारैः आत्मना मित्रस्वजनादिभिश्च सह विभवस्योपजीवनात् , अयमत्र भावः-न्यायेनोपार्जितं विभवं भुनानो न केनापि कदाचित्किश्चिदभिशङ्कयते, एवं चाव्याकुलचेतसः प्रशस्तपरिणतेरिहलोकेऽपि महान् सुखलाभ इति, परलोके हितवं च 'विधिना' सत्कारादिरूपेण तीर्यते व्यसनसलिलनिधिः अस्मादिति तीर्थ-पवित्रगुणपात्रपुरुषवर्गः दीनानाथादिवर्गश्च तत्र गमनं-प्रवेश: उपष्टम्भकतया प्रवृत्तिर्वित्तस्य तीर्थगमनं तस्मात् , चकारः समुच्चये, पठ्यते च धार्मिकजनस्य शास्त्रान्तरे दानस्थानं यथा-" पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्ध स्वतश्च यत्" ॥३॥ (योग. १२१) अत्रैव विपक्षे बाधामाह
अहितायैवान्यदिति ॥६॥ 'अहितायैव ' अहितनिमित्तमेव उभयोरपि लोकयोः, न पुनः काकतालीयन्यायेनापि हितहेतुरित्येवकारार्थः, 'अन्यत्' न्यायोपात्तवित्ताविभिन्न अन्यायोपात्तवित्तमित्यर्थः॥६॥कुन एतदित्याह
तदनपायित्वेऽपि मत्स्यादिगलादिवद्विपाकदारुणत्वात् इति ॥७॥ तस्य-अन्यायोपाचवित्तस्य 'अनपायित्वं' अविनाशित्वमिति योऽर्थः तस्मिन्नपि, अन्यायोपार्जितो हि विभः

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 196