Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 290
________________ वाग्भट द्वितीय का गुणविचार . २६५ २८. का० सू० वृ० (वामन)- ३.१.२३ एवं उस पर वृत्ति-विकटत्वमुदारता । बन्धस्य विकटत्वं यदसावुदारता । यस्मिन्सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति तद्विकटत्वम् । लीलायमानत्वमित्यर्थः । २९. स० के० (भोज)-१.७० A विकटाक्षरबन्धत्वमार्यैरौदार्यमुच्यते । ३०. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ. ३० । .३१. का० प्र० (मम्मट) ८.६९ A करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् । ३२. का० शा० (हेमचन्द्र) ४. २. ३ । द्रुतिहेतु माधुर्यं शृङ्गारे ।। शान्तकरुणविप्रलम्भेषु सातिशयम् । ३३. का० शा० (वाग्भट द्वितीय)- अध्याय-२, पृ० ३० । ३४. का० प्र० (मम्मट)-८.६९ B, ८.७० A दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ।। बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । ३५. का० शाल (हेमचन्द्र)- ८.५ । दीप्तिहेतुरोजो वीरभीभत्सरौद्रेष क्रमेणाधिकम् । ३६. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३१ । ३७. व० जी० (कुन्तक) १.३१ । अक्लेशव्यञ्जिताकृतं झगित्यर्थसमर्पणम् । रसवक्रोक्तिविषयं यत् प्रसादः स कथ्यते ।। ३८. ध्वन्या० (आनंदवर्धन)-२-१० । समर्पकत्वं काव्यस्य यत्त सर्वरसान प्रति । स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥ ३९. का० शा० (वाग्भट द्वितीय) अध्याय २, पृ० ३१ । ४०. का० शा० प्र० ३१ उपर 'अलंकारतिलकवत्ति'. ४१. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३१ । माधुर्यगुणोपयुक्ता वैदर्भी रीतिः । अस्यां च प्रायेण कोमलो बन्धोऽसमासः, टवर्गरहिता निजपञ्चमाकान्ता वर्गाः, रणौ हुस्वान्तरतौ च प्रयोज्यौ । ४२. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३१ । ओजोगुणयुक्ता गौडीया रीतिः । अस्यां च बन्धौद्धत्यं समासदैर्घ्य संयुक्तवर्णत्वं प्रथमतृतीयाकान्तौ द्वितीयचतुर्थों युक्तौ रेफश कार्यः । . . ४३. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३१ । प्रसादगुणयुक्ता पाञ्चाली । अत्र सुश्लिष्टो बन्धः प्रसिद्धानि च पदानि । ४४. का० शा० (हेमचन्द्र) ४.४ उपर 'विवेक', पृ० २९० । माधुर्योजः प्रसादव्यञ्जकेषु च वर्णादिष्वभिहितेषु वृत्तयो रीतयश्चाभिहिता एव । तद्व्यतिरिक्तस्वरूपत्वात्तासाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352