Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 321
________________ २९६ Contribution of Jainas to Sanskrit and Prakrit Literature अष्टाह्निकां प्रतिदिनं नवैस्तत्र महोत्सवैः । जिनं सो पूजन्नेमि सह भ्रान्त्वा (त्रा)ऽनुजेन च ॥१५७॥ ततो नत्वा जिनाधीशं स्वदेशं प्रति सोऽचलत् । संपूजितः पथि नृपैः स्वां पुरी प्रापदुत्सवैः ॥१५८॥ अथ पौराः कृतोत्साहास्तं निरीक्ष्य सुलक्षणम् । उत्सवैर्विविधै नृत्यादिभिः प्रावेशयत् पुरीं ॥१५९॥ गृह्णन् जालाः (लाजा) पुरस्त्रीणां करैः मुक्ता गवाक्षतः । आशीः पुरस्सरं प्रापदुन्मना निजमंदिरम् ॥१६०॥ वस्तुद्रविणतांबूलवाजिवाऽवीक्षणादिभिः । सन्मान्यापेक्ष्य लोकं तं स सांतस्ततोऽविशत् ॥१६१॥ कुलदेवान् स नत्वाऽथ भुक्त्वा सार्धं स्वबंधुना । विश्रम्य च क्षणं प्रापत् सभां सभ्यः सभाजितम् ॥१६२॥ रक्ष स्वं न तत्रस चक्रे धर्म गतामयः । जग्राहार्थान् न लोभार्थी समभुंक्त न शक्तितः ॥१६३॥ चौराणां समभूद्वार्ता नाऽऽर्ताः पौराः कदाचन । न स्व कर्मच्युतिलोके यस्मिन् राज्यं प्रकुर्वते ॥१६४॥ स्मरन् पित्रोः सदा स्वेन हत्ययोः शोकतत्परः । तावुद्दिश्य महीमेनामादधे जिनमंडिताम् ॥१६५॥ दुःस्थानां दलयन् दैन्यं गुरुदेवेषु भक्तिभाक् । राज्यं चकार संसारविकारत्रासकारकः ॥१६६॥ अलंघ्यो वैरिणां दत्तयौवराज्यो निर्जानुजौ । मित्राय देशांतरिणे कोशव्यापारमादिशत् ॥१६७॥ सोऽन्यदा बहिरुद्याने जिनपूजनसोद्यमम् । गतो विद्याधरं वीक्ष्य प्रपच्छेत्ति कुतो भवत् ॥१६८॥ सोऽपि तं प्राह भूपाल ! नमस्कृत्य जिनानहम् । शत्रुजयोज्जयंताद्रयोरिहाऽऽगां श्रीजिनांतिकम् ॥१६९॥ अथ राज्येऽपि तद्वाक्यात् जिनं सस्मार रैवते । चिंतयनिति धिग् जन्म मम यो न नमामि तम् ॥१७०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352