Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 319
________________ २९४ Contribution of Jainas to Sanskrit and Prakrit Literature इति मित्रस्य वचसा धैर्यमालंब्य चेतसा । समुद्रं च समुल्लंघ्य क्रमात् प्रापत्तटावनीम् ॥१२९।। चलितौ तु ततस्तौ द्वौ प्रति रैवतपर्वतम् । पथि रत्नसुपाथेयौ चौरे मुष्टौ कुदैवतः ॥१३०॥ असंबलौ विवसनौ निराहारौ श्रितक्षमौ । तौ निरीक्ष्य मुनि कंचिन्मुमुदाते भृशं पथि ॥१३१॥ नत्वा तौ मुनये भक्त्या शांतस्वांताय हर्षितौ । शशंसतुः स्वच्छचित्तौ स्ववृत्तातमथार्तितौ ॥१३२॥ मुने ! दरिद्राऽभाग्यानामावं जानीहि भूपती । अत: पर्वतपातेन मरणायऽभिलाषुकौ ॥१३३॥ धाराधरो विना वारि विना जीवं कलेवरम् । विना गंधं च सुमनो विना पद्मं लु(ज)लाशयः ॥१३४॥ विना तेजस्य शशभृद्विना वाणी च संस्कृतं । विना कुलीनताऽऽचारं विना विद्यां तपस्विता ॥१३५॥ विना गृहं च गृहिणी नयश्च विनयं विना । विना दोषाकरं दोषा प्रासादः प्रतिमां विना ॥१३६॥ विना वयश्च शृंगारो विना सेना च नायकम् । विना कुलं सुपुत्रं च विना दानं यथा धनम् ॥१३७॥ विना दयां महाधर्मो विना सत्यं च वक्तृता । यथा विनाक्षिणी वक्त्रं तथा द्रव्यं विना नरः ॥१३८॥ कुलकं इति तद्वचनं श्रुत्वा सविषादं मुनीश्वरः । अनल्प-कृत(प)योपेतो जजल्प प्रतितो वचः ॥१३९॥ धर्मोऽभवत् भीम ! सव्रकृन् (सकृत् ) कुतः पूर्वजन्मनि । ततो निद्रव्यता ह्येषा मा प्राणेषु विषीद तां ॥१४०॥ कुले जन्माऽपरोगत्वं सौभाग्यं सौख्यमद्भुतम् । मातंगा जन्मलक्षैस्तु परिचर्याऽऽर्यता तथा । चक्रि शक्रेश्वरत्वं च धर्मादेव हि देहिनाम् ॥१४१॥ युग्मं । तमो (तो) माऽत्र गिरौ प्राणत्यागं हि कुरुतां युवाम् । रैवतं पर्वतं यातं सर्व चिंतितदायकम् ॥१४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352