Book Title: Contribution of Jainas to Sanskrit and Prakrit Literature
Author(s): Vasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
Publisher: Kasturbhai Lalbhai Smarak Nidhi Ahmedabad

Previous | Next

Page 311
________________ २८६ Contribution of Jainas to Sanskrit and Prakrit Literature नगडस्थः कियत्काले विलोका( क्या )ऽवसरं कुधीः । जधान पितरौ मंत्रान् मित्राणां समशीलिनाम् ॥१७॥ भीमसेनोऽथ राज्यस्थः कुमित्रपरिवारितः । मद्यादिव्यसनी लोकान् पीडयामास नित्यशः ॥१८॥ इत्यतश्च सचिवैसर्वैः सामंतैः सपरिग्रहैः । आलोच्य धृत्वा पापी स देशाभिष्कासितः क्षणात् ॥१९॥ राज्ये तस्याऽनुजं सर्वशास्त्रज्ञाय( न)-विशारदं । सुमुहूर्तेऽभ्यषिचंस्ते सचिवा जनवल्लभं ॥२०॥ भीमसेनोऽन्यदेशेषु देशान् निष्कासितः वजन् । र्य( यः) चौर्यंकर सर्वत्र व्यसनं खलु दुस्त्यंजम् ॥२१॥ जधान पथि पाथेयकृते सो पथिक का)न पि । वेश्यादि-व्यसनी नित्यं कलुषं स्वनो (स्वेन) व्यधात् ॥२२॥ अन्यायान् सवहु न्) कुर्वन् तित्थं (तिस्ठन्) प्रतिदिनं सः । ततो विमुक्तो विचरन्ननुग्रामं स भूप्रभुः ॥२३॥ क्रमान्मगधेदेशेषु प्रापत् पृथ्वीपुरं पुरं । ताड्यते पीड्यते लोकैः न पुनर्हन्यते क्वचित् ॥२४॥ मालाकारगृहे तत्र तस्थौ कर्मकारश्च सः । विक्रीणात्यपि चौर्येण पत्र-पुष्प-फलादिकम् ॥२५॥ निर्वासितः सः तेनाऽपि हट्टेऽस्थात् श्रेष्ठिनः क्वचित् । कर्मकृन्नाम मुक्तिं तु व्यसनं स्वस्त्य वृद्धिमत् ॥२६॥ तत्रापि निखिलं वस्तु हट्टानिःकास्य सर्वदा । विक्रीणाति स चौर्येण स्वभावो दुस्त्यजो हि यत् ॥२७॥ परिज्ञातचौर्यवृत्तिश्रेष्ठिनिर्वासितः ततः । अभूदीश्वरदत्तस्य कर्मकृद् वि( व्य) वहारिणः ॥२८॥ सोऽन्यदेश्वरदत्तेन संमं द्रविणलोलुपः । चचाल जलमार्गेण तावरुह्य सुसत्वरं ॥२८॥ (नावमारुह्य सत्वरं) सा नौः समुद्रे गच्छंती मासेनैकेन चैकदा । अस्खलत् सहसा रात्रौ प्रवालांकुरकोटिषु ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352