SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८६ Contribution of Jainas to Sanskrit and Prakrit Literature नगडस्थः कियत्काले विलोका( क्या )ऽवसरं कुधीः । जधान पितरौ मंत्रान् मित्राणां समशीलिनाम् ॥१७॥ भीमसेनोऽथ राज्यस्थः कुमित्रपरिवारितः । मद्यादिव्यसनी लोकान् पीडयामास नित्यशः ॥१८॥ इत्यतश्च सचिवैसर्वैः सामंतैः सपरिग्रहैः । आलोच्य धृत्वा पापी स देशाभिष्कासितः क्षणात् ॥१९॥ राज्ये तस्याऽनुजं सर्वशास्त्रज्ञाय( न)-विशारदं । सुमुहूर्तेऽभ्यषिचंस्ते सचिवा जनवल्लभं ॥२०॥ भीमसेनोऽन्यदेशेषु देशान् निष्कासितः वजन् । र्य( यः) चौर्यंकर सर्वत्र व्यसनं खलु दुस्त्यंजम् ॥२१॥ जधान पथि पाथेयकृते सो पथिक का)न पि । वेश्यादि-व्यसनी नित्यं कलुषं स्वनो (स्वेन) व्यधात् ॥२२॥ अन्यायान् सवहु न्) कुर्वन् तित्थं (तिस्ठन्) प्रतिदिनं सः । ततो विमुक्तो विचरन्ननुग्रामं स भूप्रभुः ॥२३॥ क्रमान्मगधेदेशेषु प्रापत् पृथ्वीपुरं पुरं । ताड्यते पीड्यते लोकैः न पुनर्हन्यते क्वचित् ॥२४॥ मालाकारगृहे तत्र तस्थौ कर्मकारश्च सः । विक्रीणात्यपि चौर्येण पत्र-पुष्प-फलादिकम् ॥२५॥ निर्वासितः सः तेनाऽपि हट्टेऽस्थात् श्रेष्ठिनः क्वचित् । कर्मकृन्नाम मुक्तिं तु व्यसनं स्वस्त्य वृद्धिमत् ॥२६॥ तत्रापि निखिलं वस्तु हट्टानिःकास्य सर्वदा । विक्रीणाति स चौर्येण स्वभावो दुस्त्यजो हि यत् ॥२७॥ परिज्ञातचौर्यवृत्तिश्रेष्ठिनिर्वासितः ततः । अभूदीश्वरदत्तस्य कर्मकृद् वि( व्य) वहारिणः ॥२८॥ सोऽन्यदेश्वरदत्तेन संमं द्रविणलोलुपः । चचाल जलमार्गेण तावरुह्य सुसत्वरं ॥२८॥ (नावमारुह्य सत्वरं) सा नौः समुद्रे गच्छंती मासेनैकेन चैकदा । अस्खलत् सहसा रात्रौ प्रवालांकुरकोटिषु ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001982
Book TitleContribution of Jainas to Sanskrit and Prakrit Literature
Original Sutra AuthorN/A
AuthorVasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages352
LanguageEnglish, Hindi
ClassificationBook_English & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy