SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ वाग्भट द्वितीय का गुणविचार . २६५ २८. का० सू० वृ० (वामन)- ३.१.२३ एवं उस पर वृत्ति-विकटत्वमुदारता । बन्धस्य विकटत्वं यदसावुदारता । यस्मिन्सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति तद्विकटत्वम् । लीलायमानत्वमित्यर्थः । २९. स० के० (भोज)-१.७० A विकटाक्षरबन्धत्वमार्यैरौदार्यमुच्यते । ३०. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ. ३० । .३१. का० प्र० (मम्मट) ८.६९ A करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् । ३२. का० शा० (हेमचन्द्र) ४. २. ३ । द्रुतिहेतु माधुर्यं शृङ्गारे ।। शान्तकरुणविप्रलम्भेषु सातिशयम् । ३३. का० शा० (वाग्भट द्वितीय)- अध्याय-२, पृ० ३० । ३४. का० प्र० (मम्मट)-८.६९ B, ८.७० A दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ।। बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । ३५. का० शाल (हेमचन्द्र)- ८.५ । दीप्तिहेतुरोजो वीरभीभत्सरौद्रेष क्रमेणाधिकम् । ३६. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३१ । ३७. व० जी० (कुन्तक) १.३१ । अक्लेशव्यञ्जिताकृतं झगित्यर्थसमर्पणम् । रसवक्रोक्तिविषयं यत् प्रसादः स कथ्यते ।। ३८. ध्वन्या० (आनंदवर्धन)-२-१० । समर्पकत्वं काव्यस्य यत्त सर्वरसान प्रति । स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥ ३९. का० शा० (वाग्भट द्वितीय) अध्याय २, पृ० ३१ । ४०. का० शा० प्र० ३१ उपर 'अलंकारतिलकवत्ति'. ४१. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३१ । माधुर्यगुणोपयुक्ता वैदर्भी रीतिः । अस्यां च प्रायेण कोमलो बन्धोऽसमासः, टवर्गरहिता निजपञ्चमाकान्ता वर्गाः, रणौ हुस्वान्तरतौ च प्रयोज्यौ । ४२. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३१ । ओजोगुणयुक्ता गौडीया रीतिः । अस्यां च बन्धौद्धत्यं समासदैर्घ्य संयुक्तवर्णत्वं प्रथमतृतीयाकान्तौ द्वितीयचतुर्थों युक्तौ रेफश कार्यः । . . ४३. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३१ । प्रसादगुणयुक्ता पाञ्चाली । अत्र सुश्लिष्टो बन्धः प्रसिद्धानि च पदानि । ४४. का० शा० (हेमचन्द्र) ४.४ उपर 'विवेक', पृ० २९० । माधुर्योजः प्रसादव्यञ्जकेषु च वर्णादिष्वभिहितेषु वृत्तयो रीतयश्चाभिहिता एव । तद्व्यतिरिक्तस्वरूपत्वात्तासाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001982
Book TitleContribution of Jainas to Sanskrit and Prakrit Literature
Original Sutra AuthorN/A
AuthorVasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages352
LanguageEnglish, Hindi
ClassificationBook_English & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy