SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६४ Contribution of Jainas to Sanskrit and Prakrit Literature ७. स० कं० (भोज) १.६९ B. यदुज्ज्वलत्वं बन्धस्य काव्ये सा कान्तिरुच्यते । ८. वा० लं० (वाग्भट प्रथम) ३.५ B. यदुज्ज्वलत्वं तस्यैव सा कान्तिरुदिता यथा । ९. का. शा. (वाग्भट द्वितीय) अध्याय-२, पृ० ३० । १०. का० सू० वृ० (वामन) ३.१.२२ एवं उस पर वृत्ति अजरठत्वं सौकुमार्यम् । बन्धस्याजरठत्वमपारुष्यं यत्तत्सौकुमार्यम् । ११. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३० । १२. वा० लं० (वाग्भट प्रथम)-३.१२ A. १३. वा० लं० (वाग्भट प्रथम) ३.१२ऐ उपर सिंहदेवगणि की टीका, पृ० ३६ । १४. का० सू० वृ० (वामन) ३.१.११ एवं उस पर वृत्ति मसृणत्वं श्लेषः । मसृणत्वं नाम यस्मिन्सति बहून्यपि पदान्येकवद् भासन्ते । १५. का० शा० (वाग्भट द्वितीय) अध्यायय-२, पृ० ३० । १६. ना० शा (भरतमुनि) १६१०८ सुप्रसिद्धाभिधाना तु लोककर्मव्यवस्थिता । या किया कियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ॥ १७. का० द० (दण्डी )-१.७३ A- अर्थव्यक्तिरनेयत्वमर्थस्य ....। १८. का० सू० वृ० (वामन) ३.१.२४ एवं उस पर वृत्ति अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ।। यत्र झटित्यर्थप्रतिपत्तिहेतुत्वं स गुणोऽर्थव्यक्तिरिति । १९. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३० । २०. का० द० (दण्डी). १. ९३ अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ २१. का० द० (दण्डी) १.९३ उपर 'प्रभा' टीका, पृ० ९८ अयमर्थगुणः अर्थे अर्थान्तरारोपात् । २२. स० के० (भोज)- १.७२ B समाधिः सोऽन्यधर्माणां यदन्यत्राधिरोपणम् ।। २३. वा० लं० (वाग्भट प्रथम) ३. ११ A ' स समाधिर्यदन्यस्य गुणोऽन्यत्र निवेश्यते । २४. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३० । २५. का० सू० वृ० (वामन) ३.१.१२ । मार्गाभेदः समता । २६. वा० लं० (वाग्भट प्रथम) ३.५. A __बन्धस्य यदवैषम्यं समता सोच्यते बुधैः । २७. का० शा० (वाग्भट द्वितीय) अध्याय-२, पृ० ३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001982
Book TitleContribution of Jainas to Sanskrit and Prakrit Literature
Original Sutra AuthorN/A
AuthorVasantkumar Bhatt, Jitendra B Shah, Dinanath Sharma
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2008
Total Pages352
LanguageEnglish, Hindi
ClassificationBook_English & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy