Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 316
________________ २९१ सर्गः - ७ व्यधुर्मुनेरध्ययनं श्रुतस्य च, गुरोः सकाशात् स्थविरस्य यत्नतः ॥ २१६ ॥ श्रीचन्द्रराजर्षिरुदारभावां' श्चारित्रमास्थादतिचारवर्जितम् । प्रतप्यमानस्तप आरुरोह स, ध्यायंश्च शुक्लं क्षपकालिमञ्जसा ।। २१७ ।। स घातिकर्मक्षयतोऽचिरं मुनिः२, समीयिवान् केवलमुज्वलं परम् । महोत्सवं तस्य सुरा व्यधुस्तदा, प्रसन्नचित्ताः सुमवर्षणादिभिः ।। २१८ ॥ सुरैः कृते स्वर्णमयेऽम्बुजे तदा, स चन्द्रराजर्षिवरोऽपि संस्थितः । भवाम्बुधौ नावमिवोपदेशनां, चकार भव्यश्रवणप्रहर्षिणीम् ।। २१९ ॥ विहृत्य सोऽनुक्रमतोऽथ केवली, जगाम सिद्धाचलमत्र मासिकीम् । विधाय संलेखनिकां चरित्रस त्पर्यायमापाल्य सहस्रहायनीम् ।। २२० ॥ त्रिंशत्सहस्राब्दिकमायुरेष च, समाप्य कर्मक्षयतो मुनीश्वरः । १. '-भावक-' इति पाठा० ।। २. -चिरेण हि' इति पाठा० ।। ३. 'मुनिः।।' इति पाठा० ।।

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356