________________
श्लोकानामकारादिक्रमेण सूचिः
३१५ धर्मो विभाति दयया न विना ४ ३१ | न तं सूर्योऽपि वाऽपूर्वं २ २१५ धात्रीसहाय: पठति २ २८० | न तस्य रूपसदृशो २ २१४ धूलिधूसरभक्ताङ्गा
| न ते कथयितुं योग्या २ ४२३ धूलिधूसरसर्वाङ्ग
२ १३९ | न तेऽङ्गजाया अपि लेशमात्रो ३ १४४ धैर्य समाश्रयत खेदमपाकुरु- ४ ३४ | न तेऽधुनाऽपि प्रियसङ्गमाशा ३ ६७ ध्वजं बबन्धुर्नगरस्य मार्गे
| न ते सुदुर्लभं सङ्गं २ ३९० ध्यात्वैवमथ सोवाच २ ४७९ | न तेऽस्त्यविदितं किञ्चिच्- २ ४१७ ध्यायनेवं मन्दिरस्या
२ ५१३
| नतो नटेनाऽपि मुहः सुभक्तया ६ १०४
न तत्र द्वेषिणः केऽपि २ १११ न कातरत्वं समवाप्य नाथ! ३ ८६ 'नदीतरङ्गप्रतिमं च लोलं ३ ११४ न केषां हि प्रमोदाया- १ १०५ ननाम सा स्नेहसमनन्विता नृपं ७ १२९ न कोऽपि तस्याऽस्ति सुहृद्य ६ ४५ न बलात्कारतः प्रीतिः २ २६९ न कोऽपि नारीचारित्र्य- १ ३२९ न मे त्वदन्य परितारकः प्रभो! ७ २०७ नखा नृपापीडमणिप्रभाभिः ३ ५२ | न मेऽधुना कोऽपि हितोऽस्ति ६ ७४ न च ते श्वशुरो दातुं २ ४१९ न यत्नवानप्यमरोऽपि कोऽपि तत् ७ ९९ न च भोज्यस्य कोऽप्यत्र २ ५१६ नरपतिरपि चन्द्रराजवृत्तं ५ १५३ न चाऽन्यः कोऽपि जगति २ २०२ न लोकते दैवहतो जनो निजं ७ ३६ न चाऽऽयतिस्तस्य शुभा
| नवं तीर्थं नवो देशो १ ३१७ न चौरो ग्रहणाद् भीतिं
नवं नवं सौख्यमसौ निरन्तरं ७ ५५ न ज्ञातः समयोऽस्माभिः
नवं फलं शीतजलं सदैव ३ ६४ नटवर उदगादपूर्वतालैर्
न वेत्ति सा वीरमती यथा, तथा ७ ३७ नटवरगमनस्य वाद्यघोषं ५ १४१ न हि कस्तूरिकामोदो २ ६७ नटवर! यदि ते न प्रत्ययः ५ २०२ | | न हि किमपि कुरुष्व शोकमत्र ५ १३२ नटात्मजा तं प्रसमीक्ष्य चैवं ६ २२ नहि व्यक्षो विजानाति नटाधिराजः पथि नाट्यकौशलं ७ ९३ | न हि सत्त्ववतः क्वाऽपि १ ६८ नटाधिराजाय महोपकारिता- ७ १३९ | नहि सुखमियमाप मञ्चकेऽपि ५ ७५ नटेन च प्रेमलयाऽपि मेलनं ७ १५४ नाऽऽकर्णयं तद्वचनं यदाऽहं ३ १८९ "नटोऽपि मां भ्रामयति स्म ६ ७० नाऽऽगमिष्यस्तदाऽद्रक्ष्यः २ ४३६ नटोऽप्युवाचाऽवनिपालकं तं ६ १८ । नाऽतः परं वद तदीयवचः ४ ६९