Book Title: Chandra Charitram
Author(s): Vijaychandrasuri
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 354
________________ ३२९ श्लोकानामकारादिक्रमेण सूचिः स वक्रगतिनाऽश्वेन १ ३६ | "सुखेन कालं विमलापुरेऽ- ७ २ स वीरसेनस्य सुतः प्रसिद्धभाक् ७ १९४ | सुखेन राजन्! कृकवाकुमेतं ६ ३९ स व्यूह्य कन्याद्वयमाप्तयौतुकः ७ १८२ | सुचारु दूर्वाक्षतमाददे ततः ७ ८९ ससम्भ्रमं काऽपि हिमोदकैस्तां ३ ५४ सुपात्रमस्त्ययं येन स सिंहलेशो मयि यद्विधेयं ३ १९३ सुप्तं प्रियतमं त्यक्त्वा स सेवको ऽवदत् स्वामिन्- २ १७ सुप्तोत्थितः प्रातरथो महीपति- ७ ५ सह कथमभवो मया नियोद्धं ५ २६ "सुप्रभाता निशा मेऽद्य २ ७२ सहसोत्थाय सर्वेषां २ ५११ सुप्रयुक्तेन मन्त्रेण सहस्रसङ्ख्यं च बलं पुरो नृपो ७ ४० सुबुद्धिनामा सचिवोऽस्य तत्सुता- ७ स हिंसकोऽजायत दुष्टधीवरः ७ २०४ सुमतिरतिमुदाऽऽशु हेमभूपं __ ५ २४ सा कन्या रूपवत्यस्ति २ २५७ | सुमतिसचिव आजगाम सर्वं ५ १३९ सा प्रेमला धवलचन्द्रकलेव ४ १३ | सुमतिसचिव एत्य तां जगाद ५ ११३ सा प्रेमला भूमिपतिं विवक्षुः ३ १६७ सुमतिसचिवपालितो बलौघो ५ २२ सा प्रेमलैव परिचिन्तयन्ती ३ १०६ | सुमत्यभिख्यः शिवतः कुमारको ७ २२२ सा प्रेमलोवाच 'वदामि किं ते ३ १६४ | सुरभिकुसुमवासितेन वारा- ५ २८ साऽभूश बाल्याजिनधर्मखण्डिनी ७ १५८ | सुरशेखरनामाऽस्ति २ १६६ सारीगमपधन्यात्म १ १८९ सुरुचिरनिजपञ्जरस्य यत्नैः ५ सिंहलात् पुरतोऽभ्येत्य २ ३८३ | सुरैः कृते स्वर्णमयेऽम्बुजे तदा ७ २१९ सिंहलादिमहीपालो | सुरोऽथ चन्द्रस्य निशम्य तद्वचो ७ ११६ सिंहलाधिपतिश्चन्द्र २ ५४ | सुवर्णपात्रे ददते स्म तोयं ३ ७० सिंहलाधिपतिस्तद्वद् २ ३४९ | सुविश्रान्तान् समालोक्य २ २२९ सिंहलाधिएपुत्रस्य २ ३८५ | सुषमामवलोक्यैव १ ४४३ सिद्धे मन्त्रे ततस्तस्याः १ २१३ | सूर्याचन्द्रमसौ चित्रं "सिन्धुनद्यास्तटे राजन्! २ १०८ | सूर्योदये शयानस्य २ ४६० सुगन्धितैलं परिलिप्य चैता- ६ १४५ | सूर्योदयो यावदभूत्र तावत् ३ १९० सुगन्धितैलैरभ्यज्य २ २८३ सेन-देवौ पुष्पवन्तौ प्रश. ६ सुगुप्तमप्येतमुदन्तमञ्जसा ७ १७ सोचे ऽद्य दिवसे राजा १ ३६२ सुखं कामयसे चेत् त्वं १ २५२ सोवाग' हमशकोऽस्मि २ ४९२ सुखवाञ्छा यदा ते स्यात् १ २१० । सौन्दर्य राजपुत्रा यत् २ २४३

Loading...

Page Navigation
1 ... 352 353 354 355 356